SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अग्निः ] अग्निः अग्नेव एषा तनूः । यदोषधयः । तै० ३।२।५।७॥ अमृतो ह्यग्निस्तस्मादाहादन्धायविति । श० १ । ९ । २ । २० ॥ इमे वै लोका एषोऽग्निः । श० ६ । ७ । १ । १६ ॥ ७ । ३ । १ । १३ ।। 33 "" " 55 " " 33 39 "" "" 99 ܕܕ 1) " "" 39 39 :) 97 आग्नेयं क्रतुमन्वाह तदिमं (भू-) लोकमाप्नोति । कौ० ११ । २ ।। १८ । २ ॥ अग्ने पृथिवीपते । तै० ३ । ११ । ४ । १ ॥ अयं वाव लोकोऽग्निश्चितः । श० १० । १ । २ । २ ॥ अग्निरासे पृथिव्याथं श्रितः । अन्तरिक्षस्य प्रतिष्ठा । तै० ३ । ११ । १ । ७ ॥ युनज्मि ते पृथिवीमग्निना सह । तां० १ । २ । १ ॥ अग्निर्ज्योतिर्ज्योतिरग्निरिति तदिमं (भू) लोकं लोकानामाप्रोति प्रातःसवनं यज्ञस्य । कौ० १४ । १ ॥ अग्नेर्वै प्रातः सवनम् । कौ० १२ | ६ || १४ | ५ || २८ | ५ || ददा इति ह वा अयमग्निदप्यते । जै० उ० ३ । ६ । २ ॥ दीदावाग्निर्वैश्वानरः । तां १३ | ११ | २३ ॥ 1 I तं (अग्नि) नैव हस्ताभ्यां स्पृशेन्न पादाभ्यां न दण्डेन । जै० उ० २ । १४ । ३ ॥ स (अग्निः ) एताः ( पवमान पावकशुच्याख्याः) तिस्रः (आमीय(ः) तनूरेषु लोकेषु (= पृथिव्यन्तरिक्षयलोकेषु यथाक्रमं ) वित्यधत्त । श० २ । २ । १ । १४ ॥ अग्निर्देवेभ्यो निलायत । आखूरूपं कृत्वा स पृथिवीं प्राविशत् । तै० १ । १ । ३ । ३॥ अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा सोऽश्वत्थे संवत्सरमतिष्ठत् । तै० १ । १ । ३ ।९ ॥ अग्निर्वा अर्वा । तै० १ । ३ । ६ । रोहितो हाग्नेरश्वः । श० ६ | ६ | ३ | ४॥ 1811 तदेभ्यः ( देवेभ्योऽग्निः ) स्विष्टमकरोत्तस्मात् (अग्नये ) स्विटकृत इति ( क्रियते ) । श १ | ७ | ३|९॥ आहुतयो वाऽअस्य (अग्नेः ) प्रियं धाम । श० २ | ३ | ४ | २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy