________________
[अग्निः अग्निः सर्वेषां वा एष (अग्निः) भूतानामतिथिः । श०६। ७।
३।११॥ , अग्निर्वै पथोऽतिवोढा । श० १३ । ८।४।६॥ , अग्निर्वाव पवित्रम् । तै०३।३।७।१०॥
अग्निवै देवतानामनीकम् । श०५।३।१।१।। अग्नि देवानां गोपाः । ऐ०१ । २८॥ अग्निर्वसुभिरुदक्रामत् । ऐ. १ । २४॥
त्रिवृदग्निः । श०६।३।१। २५ ॥ ,, त्रिवृद्धा अग्निरङ्गारा अर्चिधूम इाते । कौ० २८॥ ५॥ ,, द्यौर्वा अस्य (अग्नेः) परमं जन्म । श०९।२।३। ३९ ॥ , अग्निर्वै दाता । श०५।२।५।२॥
अग्निरमाद्यस्य प्रदाता । तां० १७ ।९।२॥ स्वाहाग्नये कव्यवाहनाय । मं० २।३।२॥ , अग्नि हिमस्य भेषजम् । तै०३।९।५।४॥ . अग्निर्वा अश्वमेधस्य योनिरायतनम्। तै०३९।२१।२,३॥
आग्नेयो वा अजः । गो० उ०३ । १९॥ , (प्रजापतिः) आग्नेयम (आलिप्सत)। श०६।२।११५॥
आग्नेयो वा ऽअनड्वान् । श०७।३।२।१६।१३।।४।६॥ , (हेऽग्ने ) चित्रोऽसीति सर्वणि हि चित्राण्याग्निः। श०
६।१।३।२०॥ , अग्ने महां आसि ब्राह्मण भारत। कौ० ३ । २ ॥ श०१।४।
२।२॥ तै०३।५।३।१॥ , आदित्यो वाऽअस्य (अग्नेः ) दिवि वर्चः । श०७।१।१।
२३ ॥ ( यजुः० ११ । ३१) असौ वाऽआदित्य एषोऽग्निः । श० ६ । ४।१।१॥ ६।४।३।९,१०॥
अग्निर्ह वा अबन्धुः । जै० उ०३।६।७॥ __ अग्नि देवानामद्धातमाम् । श०१।६।२।९॥ , एषा ह वास्य (अग्नेः) सहस्रं भरता यदेनं एक सन्तं __ बहुधा विहरन्ति । ऐ० १ । २८ ।। , एष वै देवाननुविद्वान्यदग्निः (अग्ने नय० यजुः०४०।१६)
श०१।५।१।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org