SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [अग्निः अग्निः सर्वेषां वा एष (अग्निः) भूतानामतिथिः । श०६। ७। ३।११॥ , अग्निर्वै पथोऽतिवोढा । श० १३ । ८।४।६॥ , अग्निर्वाव पवित्रम् । तै०३।३।७।१०॥ अग्निवै देवतानामनीकम् । श०५।३।१।१।। अग्नि देवानां गोपाः । ऐ०१ । २८॥ अग्निर्वसुभिरुदक्रामत् । ऐ. १ । २४॥ त्रिवृदग्निः । श०६।३।१। २५ ॥ ,, त्रिवृद्धा अग्निरङ्गारा अर्चिधूम इाते । कौ० २८॥ ५॥ ,, द्यौर्वा अस्य (अग्नेः) परमं जन्म । श०९।२।३। ३९ ॥ , अग्निर्वै दाता । श०५।२।५।२॥ अग्निरमाद्यस्य प्रदाता । तां० १७ ।९।२॥ स्वाहाग्नये कव्यवाहनाय । मं० २।३।२॥ , अग्नि हिमस्य भेषजम् । तै०३।९।५।४॥ . अग्निर्वा अश्वमेधस्य योनिरायतनम्। तै०३९।२१।२,३॥ आग्नेयो वा अजः । गो० उ०३ । १९॥ , (प्रजापतिः) आग्नेयम (आलिप्सत)। श०६।२।११५॥ आग्नेयो वा ऽअनड्वान् । श०७।३।२।१६।१३।।४।६॥ , (हेऽग्ने ) चित्रोऽसीति सर्वणि हि चित्राण्याग्निः। श० ६।१।३।२०॥ , अग्ने महां आसि ब्राह्मण भारत। कौ० ३ । २ ॥ श०१।४। २।२॥ तै०३।५।३।१॥ , आदित्यो वाऽअस्य (अग्नेः ) दिवि वर्चः । श०७।१।१। २३ ॥ ( यजुः० ११ । ३१) असौ वाऽआदित्य एषोऽग्निः । श० ६ । ४।१।१॥ ६।४।३।९,१०॥ अग्निर्ह वा अबन्धुः । जै० उ०३।६।७॥ __ अग्नि देवानामद्धातमाम् । श०१।६।२।९॥ , एषा ह वास्य (अग्नेः) सहस्रं भरता यदेनं एक सन्तं __ बहुधा विहरन्ति । ऐ० १ । २८ ।। , एष वै देवाननुविद्वान्यदग्निः (अग्ने नय० यजुः०४०।१६) श०१।५।१।६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy