SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [अग्निः अक्षि स एष एवेन्द्रः । योऽयं दक्षिणेऽक्षन्पुरुषोऽथेयमिन्द्राणी (योऽयसव्येऽक्षन्पुरुषः)। श. १०। ५ । २।९॥ " (योऽयं दक्षिणेऽक्षन्पुरुषः) तस्यैतन्मिथुनं योऽयसव्येऽक्षन्पु. रुषः। श०१०। ५ । २।८॥ अक्षितिः श्रद्धैव सकृदिष्टस्याक्षितिः स यः श्रद्दधानो यजते तस्येष्टं न क्षीयते । कौ० ७॥४॥ , पुरुषो वाऽअक्षितिःश० १४ । ४।३।७॥ , आपोऽक्षितिर्या इमा एषु लोकेषु याश्चेमा अध्यात्मन् । कौ०७।४॥ अग्नयः चत्वारो ह वाऽअग्नयः । आहित उद्धृतः प्रहृतो विहतः। श० ११।८।२।१॥ , ते वाऽएते प्राणा एव यद् ( आहवनीयर्गाहपत्यान्वाहार्य पचनाख्याः ) अग्नयः।०२।२।२। १८ ॥ अग्नापूरणी स आग्नापोष्णमेकादशकपालं पुरोडाशं निर्वपति । श० ५।२।५ । ५ ॥ अग्नाविष्णू अग्नाविष्णू वै देवानामन्तभाजौ। कौ० १६ ॥ ८ ॥ , आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपति। श०३। १।३।१॥५।२।३।६॥ अग्निः स यदस्य सर्वस्याग्रमसृज्यत तस्मानिरग्रिह वै तमग्नि रित्याचक्षते परोऽक्षम् । श०६।१।१। ११ ॥ ,, तद्वाऽएनमेतदने देवानां (प्रजापतिः) अजनयत । तस्मा दग्निरग्रिह वै नामैतद्यदग्निरिति । श० २।२।४।२॥ ,, यद्वेवाह स्वर्णधर्मः स्वाहा स्वार्कः स्वाहेत्यस्यैवैतानि (धर्मः, __ अर्कः, शुक्रः, ज्योतिः, सूर्यः) अग्नेर्नामानि । श० ९।४। २।२५॥ तान्येतान्यष्टौ ( रुद्रः, सर्वः = शर्वः, पशुपतिः, उग्रः, अशनिः, भवः, महान्देवः,ईशानः) अग्निरूपाणि । कुमारो नवमः । श. ६।१।३। १८ ॥ आग्निर्वै स देवस्तस्यैतानि नामानि, शर्व इति यथा प्राच्या आचक्षते भव इति यथा वाहीकाः पशूनां पती रुद्रोऽनिरिति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy