SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ओ३म् वैदिककोषः प्रथमो भागः (अ) अकूधीच्यः प्राणो वा अकूधीच्यः । कौ०८ । ५॥ अक्षरपङ्क्तयः प्राणापानौ वा अक्षरपङ्क्तयः । कौ० १६ ॥ ८ ॥ , पशवो वा अक्षरपङ्क्तयः । कौ०१६।८॥ अक्षरपङ्क्तिः सुमत्पद्वग्द (सु, मत्, पद्, वग्, दे) इत्येव वै यज्ञोऽक्ष रपंक्तिः । ऐ०२ ॥ २४ ॥ अक्षरपङ्क्तिश्छन्दः ( यजुः १५ । ४) असौ वै लोकोऽक्षरपङ्क्तिश्छन्दः। श० ८।५।२।४॥ अक्षरम् तद्यदक्षरत्तस्मादक्षरम् । श०६।१ । ३। ६ ॥ , यदक्षरदेव तस्मादक्षरम् । जै० उ०१।२४।१॥ यद्वेवाक्षरं नाक्षीयत तस्मादक्षयम् । अक्षयं ह वै नामैतत्। तदक्षरमिति परोक्षमाचक्षते। जै० उ०१। २४ । २॥ कतमत्तदक्षरमिति । यत्क्षरनाऽक्षीयतेति । इन्द्र इति । जै० उ०१।४३ । ८॥ , अक्षरेणैव यज्ञस्य छिद्रमपिदधाति । तां०८।६।१३॥ , विराजो वा एतद्रूपं यदक्षरम् । तां० ८॥ ६ ॥ १४ ॥ अक्षर्या अक्षर्यया (स्वर्ग लोकं ) ऋषयोनुनाजानन् । तां• ८५७॥ अक्षि यदेतन्मण्डलं तपति यश्चैष रुक्म इदं तच्छक्लमक्षन्नथ यदे तदार्चर्दीप्यते यश्चैतत्पुष्करपर्णमिदं तत्कृष्णमक्षन्नथ य एष एतस्मिन्मण्डले पुरुषो यश्चैष हिरण्मयः पुरुषोऽयमेव स योऽयं दक्षिणेऽक्षन्पुरुषः । श० १०।५।२।७॥ Jain Edacation International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy