SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ भग्निः ] अग्निः तान्यस्याशान्तान्येवेतराणि नामान्यग्निरित्येव शान्ततमम् । श० १ । ७ । ३ । ८ ॥ यो वै रुद्रः सोऽग्निः । श ० ५। २ । ४ । १३ ॥ अग्निर्वाsअर्कः 39 "" 99 "" 93 33 " 37 "" 99 "3 31 ܕ " 39 95 39 39 " 11 33 "" 79 >> ( ३ ) : । श०२ । ५ । १ । ४ । १० । ६।२।५ ॥ अयं वाऽअग्निरर्कः । श०८ । ६ । २ । १९ ।। ९ । ४ । २ । १८ ॥ अग्निवी अरुषः । तै० ३ १९ । ४ । १ ॥ अग्निर्वै पशूनामी । श० ४ | ३ | ४ | ११ ॥ asएते सर्वे पशवो यदग्निः । श० ६ । २ । १ । १२ ॥ अग्निष यत्पशवः । श० ६ । २ । १ । १२ ॥ पशुरेष यदग्निः श० ६ । ४ । १ । २ ॥ ३ । २ । १७ ॥ ७ । २ । अग्निर्हि देवानां पशुः । ऐ० १ । १५ ॥ ते देवा अब्रुवन्पशुर्वाऽअग्निः । श० ६ । ३ अग्निर्वै देवानामवमेो विष्णुः परमः । ऐ० १ १ ॥ अग्निर्वै देवानामवराय विष्णुः परार्ध्यः । कौ० ७ । १ ॥ अग्निर्वै यशस्याव राय विष्णुः परार्ध्यः । १ ॥ ५ । १ । ३।६॥ श० ३ । १ । ३ एते वै यशस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च । ऐ० १ । १ ॥ अग्निर्वै देवानां वसिष्ठः । ऐ० १ । २८ ॥ ४ । ३० ॥ ७ । Jain Education International । १ । २२ ॥ शिर एवाग्निः । श० १० । १ । २ । ५ ॥ शिर एतद्यशस्य यदग्निः । श० ९ । २ । ३ । ३१ ।। अग्निर्वै योनिर्यशस्य । श० १ । ५ । २ । ११, १४ ॥ ३ । १ ३ । २८ ।। ११ । १ । २।२ ॥ अग्निर्वै यज्ञमुखम् । तै० १ । ६ । १ । ६ ॥ 1 अग्निः सर्वा देवताः । ऐ० २ । ३ ॥ तै० १ । ४ । ४ । १० ॥ अग्निर्वै सर्वा देवताः । ऐ० १ । १ ॥ श० १ । ६ । २ । ८ ॥ ३ । १ । ३ । १ ।। तां० ९ । ४ । ५ ।। १८ । १ | ८ || ५० ३ । ७ ॥ गो० उ० १ । १२, १६ ॥ सर्वदेवत्योऽग्निः । श० ६ । १ । २ । २८ ॥ अग्नेर्षा एताः सर्वास्तन्वो यदेता (वाय्वादयः) देवताः । ऐ०३ | ४ ॥ अग्निर्वै सर्वेषां देवानामात्मा । श० १४ । ३ । २ । ५ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy