SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ महाभू उपनिषद्वाक्यमहाकोशः महासि. पश्यति रहाभूतोत्थसूक्ष्माङ्गोपाधिकाः सर्वे | महावाक्यार्थमनुस्मरन् ब्रह्माहमस्मि जीवा इत्येके वदन्ति त्रि.म.ना.४।९ अहमस्मिब्रह्माहमस्मियोऽहमस्मि महामनुसमुद्र तदिति ब्रह्म ब्रह्माहमस्मि अहमेवाई मां शाश्वतम् त्रि. ता. १२५ जुहोमि स्वाहा त्रि. म. ना. ८३ महामायं महाविभूति सचिदानन्द महाविज्ञानमिव प्रतिपदेनाध्यवमात्रमेकरसं पुरमेव ब्रह्म मका सायमिव यत्रैतदिस्थेस्थेत्यभिरेण जानीयात नृसिंहो. ५७ मा. ९१ महामाया महालक्ष्मीमहादेवी महाविद्या जगन्माता मुनीनां सरस्वती । आधारशक्ति मोक्षदायिनी ना.पू.पा. २।३ व्यक्ता यया विश्वं प्रवर्तते यो. शि. २०११ महाविद्यावतां पुंसां मनःक्षोभं महामुद्रा नभोमुद्रा ओडयाणं च करोति यः। सप्तरात्रौ जलन्धरम् । मूलबन्धं च व्यतीतायां सचशत्रुविनश्यति बनदु. ९६ यो वेत्ति से योगी मुक्तिभाजनम् यो. चू. ४५ । महाविभूति सच्चिदानन्दमात्रमेकमहामुद्रा महाबन्धो महावेधश्च रसं पुरमेव ब्रह्म मकारेण खेचरी १ यो. त. २६ जानीयात् नृसिंहो. महामेघे वा मरीचिरिव पश्येत् , महाविष्णुमहेशानां प्रलयेष्वपि सदप्तमेव विद्यात् ३ ऐत. २६ योगिनाम् । नास्ति पातो लयमहायोगेश्वरो हरिः भ. गी. १२९ स्थानां महातत्त्वेऽपि वर्तिनाम् अमम. १२८३ महाराज बृहद्रथेक्ष्वाकुवंशध्वज महाविष्णुमित्याह-महतां वा अयं शीर्षात्मशः कृतकृत्यस्त्वं मरु __ महानोदसी व्याप्य स्थितः भव्यको. ३ मानोविश्रुतोऽसीत्ययंखल्वा । महाविष्णुं तृतीयं स्थानं(जानीयात्) नृ.पू. २३ स्मातेकतमोभगवान्वर्ण्यइति मैत्रे. १५ । महाविष्णोरेकैकरोमकूपान्तरेष्वनन्तमहारात्र उषस्युदिते वज - कोटिप्रमाण्डानि सावरणानि स्तिष्टमासीनः शयानोऽरण्ये भवन्ति प्रामे वा यावत्तरस र स्वा. त्रि. म. ना. ६३ महाविष्णोश्च देवस्य तत्सूक्ष्म ध्यायमधीतेसाल्लोकाजयति सहवै. १९ महालक्ष्मीमहादेवी सर्वलोकैक रूपमुच्यते यो. शि. १३४ मोहिनी ना. पू. ता. २०२ | महाविष्णोः करवले विळसंत्यनन्तकोटिब्रह्माण्डानि त्रि.म. ना. महालक्ष्मीर्मूलप्रकृतिर्भवति ना. पू. सा. २।४ महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च महाविष्णोः क्रीडाशरीररूपिणी धीमहि । तमो देवी ब्रह्मादीनामगोचरा (महामाया) त्रि.म. ना. १९ प्रचोदयात् देव्यु. ९ महान्याहृतिभिः सन्धाय महालीलास्थानं भराक्षराभ्यामधिकं गायत्री अपेत मल्यो . २ पुरुषोतमाधिष्ठानम् सामर. ५ महाशनो महापाप्मा गी. ॥ महावाक्यत्रयं भवेत गुपका. ८० महाशून्यं ततो याति सर्वसिद्धिमहावाक्याम्युपदिशेस्सषडजानि समाश्रयम् सौभाम्ब, १५ देशिका शु. र. ३२१५ महाश्मशानेऽप्यानन्दवने वास: निर्वाणो. ४ महावाक्यार्यतो दूरो प्रयास्मी महामेयांसि सेवन्ते त्रि.म.ना. 40 पधिर ते. किं. ५५ । महासिवान्तः निर्वाणो.५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy