SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ४४० महान्की उपनिषद्वाक्यमहाकोशः महामृतैः महान्कीर्त्यतु न निन्देत्तद्वतम् छांदो. २।१६।२ | महापातकपापिष्ठसङ्गत्या सञ्चित महान्कीर्त्या तपन्तं न निन्देत्तद्वतम् छांदो. २।१४।२ । च यत् । नाशयेत्तत्कथालापमहान्का न काश्चन परिहरे शयनासनभोजनः रामो. ५.१७ त्तद्रूतम् छांदो. २०१३।२ । महापातकयुक्तानां पूर्वजन्मार्जिमहान्की. न प्रत्यङ्कग्निमाचामेन्न तागसाम् । त्रिपुण्ड्रोबूलनद्वेषो निष्ठीवेत्तद्भतम् छांदो. २।१२।२ जायते सुदृढं बुधाः बृ. जा. ५।११ महान्कीर्त्या पशून निन्देत्तद्भतम छांदो. २।१८२: महापातकात्पूतो भवति मुद्गलो. ५।१ महान्कीर्त्या ब्राह्मणान्न निन्दे. महापातालपादान्तलम्बा तस्या। त्तद्भतम् छांदो. २।२०१२ जयं स्मरेत् । ब्रह्माण्डा कपालं महान्की. महामनाः स्यात्तद्रतम् छांदो. २।११२ हि शिरस्तस्या विभावयेत् गुह्यका. ८ महान्की.लोकान्न निन्देत्तदतम् छांदो. २।१७।२ (मथ ) महापीठे सपरिवार समेतं महान्कीर्त्या वर्षन्तं न निन्देत्तद्रतम् छांदो. २।१५।२ । चतुस्सप्तात्मानं चतुरात्मानं मूलामहान्की. संवत्सरं मज्ज्ञोनानी मावनिरूपं प्रणवं संदध्यान् नृसिंहो. ३४ यात्तद्वतम् छांदो. २।१९।२ । महापुरुष आत्मानं चतुर्धा कृत्वा महाप्रजया पशुभिर्भवति [छांदो. २।११।२-२।२०१२ त्रिपादेन परमे व्योग्नि चासीत् मुद्गलो. २।४ महान्तमस्य महिमानमाहुः, अन महापुरुषइतियमवोचाम संवत्सरएव ३ ऐत. २०२१ द्यमानो यदननमत्तीति वै वयं महापुरुषोपेतं यो वेद स एव ब्रह्मचारित्रेदमुपास्महे छांदो. ४।३१७ नित्यपूतस्थः लिङ्गोप. २ महान्तं दहत्यव्यक्तं दहत्यक्षरं महापुरुषो यश्चित्तं तत्सदा मय्येदहति मृत्यु दहति मृत्यु वावतिष्ठते प.हं. २ पर देव एकीभवति मुबालो. १५।२ महापुरुषो यस्तच्चित्तं मय्येव तिष्ठते तुरीया.३ महान्तं भिनत्ति, महान्तं भित्त्वा महाप्रथमान्तार्धस्याद्य-तवन्तो ऽव्यक्तं भिनत्त्यव्यक्तं भित्त्वा द्वितीयान्तार्धस्याद्यं षणं तृतीयाऽक्षरं भिनत्त्यक्षरं भित्वा मृत्यु न्तार्धस्याद्यं नाम चतुर्थान्तार्धभिनत्ति, मृत्युबै परे देव एकी स्याचं साम जानीते सोऽमृतत्वं भवति सुधालो. ११ च गच्छति न. पू. श६ महान्तममहान्तं विष्णुमं विष्णु... महाप्रलयसम्पत्तो ह्यसत्तां समुपानमाम्यनमाम्यहमनहं नृसिंहा. गते। अशेषदृश्ये सईदो शान्त नृसिंहो. ६।१ नुष्टुभैव बुबुधिरे मेवावशिष्यते मुण्डो . ४।५५ महान्तं विभुमात्मानं मत्वा धीरो न शोचति[कठो.२।२१+४|४+ ना. प. ९।१५महाबाहो बहुबाहूरुपादं भ.गी. ११।२३ महान्धकार इव रागान्धमिन्द्र | महाभारतमाख्यानं कुरुक्षेत्र जालमिव मायामयं मैत्रा. ४२ . सरस्वतीम् । केशवं गांच महान् प्रभु पुरुषः सत्त्वस्येष प्रवर्तकः श्वेताश्व. ३११२ गङ्गां च कीर्तयन्नावसीदति विष्णुहू. १५८ महान् भवति तैत्ति. ३२१०१३ महाभूतानि प्रयाजाः प्रा. हो. ४३ महान्भवति प्रजया पशुभिब्रह्म महाभूतान्यहकारः भ.गी.१२६ वर्चसेन महान्कीर्त्या तैत्ति . ३१६ महाभूत: पंचभिरावृतं महदहंकृतिमहान् भोगः प्रजापतेः चित्त्यु. १४॥४ तमोभिश्च मलप्रकृत्या परिवेमहान् वा अस्य महिमा शौनको. १२४ ष्टितम् (ब्रह्माण्ड) त्रि. म. ना.६२ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy