SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ४४२ महास्थूलं उपनिषद्वाक्यमहाकोशः मातृका मात महास्थूलं महासूक्ष्मे महासूक्ष्म मस्यन्ते त्वां महारथाः भ.गी. २।३५ महाकारणे च संहृत्य मात्रा मा कर्मफलहेतुर्भूः भ.गी. २०४७ भिरोतानुज्ञात्रनुज्ञाविकल्परूपं | मा खेदं भज हेयेषु नोपादेयपरो । चिन्तयन् पसेत नृसिंहो. ३४ । भव । हेयादेयदृशौ त्यक्त्वा महाहविहोता चित्यु. ५१ शेषस्थः सुस्थिरो भव महो. ६३२८ महिमान एवैषामेते त्रयः खिंशवेव मा गृधः कस्यस्विद्धनम् ईशो. १ देवा इति बृह. ३।९।२ मा च तेख्यास्म तीरिषत् अरुणो.१ महिमानमस्या वक्तुं स्वायुर्मानेना मा छिदो मृत्यो मावधीर्मा मे बलं पिवक्तुं न चोत्सहे राधिको.५ विवृहो मा प्रमोषीः महाना. १३१३ महिमानं त्वमुष्येह पश्याीति 'मा छिदो मृत्यो मावधी... चित्त्यु. १५।१ ___ यदिदमस्मिन्नन्वायत्तमिति भार्षे. २।२ माण्डूक्यमेकमेवालं मुमुक्षणां महिमानं स्वास्योपासे, य एत विमुक्तये मुक्तिको. १२२६ दस्मिन्नन्तर्हिरण्मयः पुरुषो मातरं पितरं भायों पुत्रान्... हिरण्यवर्णों हिरण्यश्मश्रुरा ___अनुमोदयित्वा... कठश्रु. ३ नखाप्रेभ्यो दीप्यमान इव.. आर्षे. ६२ मातरिश्वा वा अहमस्मीति केनो. ३२८ महिमानं त्वेवास्योपासे यदिद। मातरीव परं यान्ति विषमाणि __ मत्रान्वायत्तमिति आर्षे. ४२ मृदूनि च । विश्वासमिह महिन एवाभोति सर्वमायुरेति भूतानि सर्वाणि शमशालिनि महो. ४॥३० . बसीयान् भवति आ.८२ मातरो विविधा दृष्टाः पितरः महिम्नः पश्येमाविज्ञान इति आर्षे. ८१ सुहृदस्तथा निरुक्तो. ११६ महिषीत्युच्यते भार्या भगेनोपा मात, मधुकैटभनि महिषप्राणाजितं धनम् । तदव्यमुपजीव पहारोधमे...शुम्भध्वंसिनि न्यः स वै माहिषिकः स्मृतः इतिहा. ६९ महीत्यनेनाशेष काम्यं रमणीयं __ कालि सर्वदुरितंदुर्गेनमस्तेहर वनदु. १६६ दृश्य शक्तिकूटं स्पष्टीकृतमिति वि. वा. १२१५ माता धाता पितामहः भ. गी. ९।१७ माता पिता भ्राता निवासः शरणं महेश्वरत्वान्महासत्त्वान्महाचित्त्वा सुहृद्भतिर्नारायणो विरामा सुषालो. ६१ न्महानन्दत्वान्महाप्रभुत्वाच मकारार्धनानेनात्मनकीकुर्यात् नृसिंहो. ७१ मातापित्रोमलोद्वतंमलमांसमयंवपुः मध्यात्मो. ६ (स) महो अर्णः सरस्वती माता पूर्वरूपम् तेत्ति. १२३१६ प्रचेतयति केतुना । धियो मातामही सावित्री गायत्री अग. विधा विराजति सरस्व. १४ त्युर्वी पृथ्वी बहुला विश्वा भूता [ .मं. ११३०१२+ वा. सं. २०१६ कतमा का या सा सत्येत्यमहोरगदष्ट इव विपद्दष्टं (भूतात्मानं) मैत्रा. ४२ मृतेति वसिष्ठः महाना. १०९४ महोल्काय वीरोल्काय वृद्धोल्काय माताSमाता (भवति) वृह. ४२२२ पृथूल्काय विधुदुल्काय ज्वलतु. मातुलाः श्वशुराः पोत्राः भ.गी. ११३४ ल्काय च षडङ्गकल्पिता नमः मातू रेतोधिकाली भवति गर्भो.३ स्वाहा वषड्वौषट्पदान्ता मातृकादियुतं मंत्र द्वादशाब्दं तु अङ्गन्यासा भवन्ति ना. प. ता.४|११ । यो जपेत् । क्रमेण लभतेकान. महमिन्द्रो नियच्छतु चिस्यु. ११७ मणिमादिगुणान्वितम् १यो. त. २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy