SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ महत्य उपनिषवाक्यमहाकोशः महत्यज्ञानतमसि मनो जरामरण.. महाचिदकैवेहास्ति महासत्तेति द्वंद्वैरभिभूयमानः...निर्मुध्यते निरुतो. २१२ योच्यते अ. पू. ५/५५ महत्त्वं जडत्वं काठिन्यं विद्यते महात्मनश्चतुगे देव एकः छांदो. ४॥३६ यस्मिनक्षतेरेतन्महि लकारः महात्मानस्तु मां पार्थ भ.गी. ९।१० परं धाम त्रि. ता. ११८ । महात्रिपुरसुन्दरी वै प्रत्यक् चिति: बढचो. २ महत्त्वान्महस्त्वान्मानत्वान्मुक्त महात्रिपुरसुन्दरी बहिरन्तरनुप्रविश्य स्वान्महादेवत्वात्...सच्चिदान ___स्वयमेकैव विभाति बढचो. २ न्दमात्रः स स्वराद् भवति नृसिंहो. ७१ महादेवमन्तःपार्श्वनौषिष्ठहन५ महव्यक्तेऽव्यकं पुरुषे शिमीनिकोशाभ्याम् चित्त्यु. २१११ क्रमेण विलीयते पैडलो. ३४ महादेवे त्रिपुण्ड्रस्य धारणे भत्ममहदहङ्कार-पृथिव्यप्तेजोवाय्वाकाश कुण्ठने । पुण्यलेशविहीनस्य त्वेन बृहद्रूपेणाण्डकोशेन कर्म श्रद्धा नैव प्रजायते सि. शि. ५ ज्ञानार्थरूपतया भासमानमद्वि महादेवो भगवान्नन्दिकेशः षडातीयमखिलोपाधिविनिर्मुक्त... ननस्तुम्वुरु रदश्च । सरस्वती चैतन्यं ब्रह्म निग. ५ - पर्वत-श्चिकेतु-हाहाहुश्चेति महदहतितमोभिश्च मूलप्रकृत्या गाने रसज्ञाः __ गान्धों . १० परिवेष्टितं (ब्रह्माण्ड) वि. म. ना.६।२ महादेव्यै च विद्महे विष्णुपत्न्यै महदादि जगन्मायामयं मय्येव (त्नी)च धीमहि । तन्नो लक्ष्मी: केवलम् वराहो. ३२१५ प्रचोदयात् [ ना.पू. ता.४।३+ वनदु. १२५ महदयं वजमुद्यतं य एतद्विदु महाधियः शान्त धियो ये यात्रा रमृतास्ते भवन्ति कठो. ६२ विमनरकनां... महो. ५/६१ महदेहा जिला भुवं लिहानाः महानग्निः काष्ठमाई च शुष्क दंष्ट्राव्याप्ताकाशा महच्छब्दाः कृत्वा दहेदीश्वरोत्कृष्टबुद्धिः । (पाणिनः) ब्रह्माणं तुमुद्युक्ताः ग. शो श६ दहेत्पापान्याशु विज्ञानदात्री महर्षयः सप्त पूर्व भ.गी. १०६ न संसारे मजते वा कदाचित् सि. शि. ४ महर्षिवेधं अन्तयिन्द्रियरहश्यम् मं. बा. १४ महानन्दमुदकमुपस्पृश्यापोऽवगाह्य... सूर्यता. १२८. महर्षीणां च सर्वशः भ. गी. १०२ महानदीपूर्मय इवानिवर्तकमस्य । महर्षीणां भृगुरहं भ. गी. १०१२५ यत्सुगकृतम् मैत्रा. ४२ महः पुच्छं प्रतिष्ठा तैत्ति. २।४ महानरकसाम्राज्ये मत्तदुष्कृतमहारइन्द्रो वमबाहुः षोडशी महाना. ५।८ वारणाः । भाशाशरशलामहाकर्ता महाभोक्ता महात्यागी काढया दुर्जया हीन्द्रियारयः महो. ५७६ भवानघ प. पू. १२१८ १८ । महानवोऽयं पुरुषो योऽष्ठामे महाकालाय विद्महे स्मशानवासिने प्रतिष्ठितः। तमद्भिः परिषि. भीमहि । तमो रुद्रः प्रचोदयात् पारायणो. १ श्वामि सोऽस्यान्ते अमृतायच प्रा. हो. २२ महासरो का सिंहेन युद्धपते चे. महानव्यक्ते विलीयतेऽव्यक्तमक्षरे अगस्थिति ते. विं. ६।९२ विलीयते, अक्षरं तमसि विली. माहालरोगजगतिं गतश्चे. यते, तमः परे देव एकीभवति सुबालो. २२ अगदस्तु तत् ते. बि. ६.९३ । महानहं विश्वमहं विचित्रम् कैव. २१ महापमस्या प्रवेदयते सैसि. १५१ महानुकम्पासिन्धुबन्धुर्भुवनस्य गोप्ता हेरम्बो. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy