SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ - ४३० उपनिषदामाकोशः मनला मनश्वश्चलमस्थिरम् भ. गी. ६।२४ मनसा मन पालोक्य तत्त्यजेत्परम मनश्च मन्तव्यं च प्रमो. ४८ पदम् योगईं. ५ मनश्चन्द्रं (मप्येति ) बृह. ३१२।१३ मनसा मन पालोक्य दृश्यन्ते मनश्चन्द्रो रविर्वायुर्टष्टिरमिरुदाहृतः। प्रत्यया दश यो. शि. ६६४ बिन्दुनादकला प्रयन्विष्णु मनसा मन पालोक्य मुक्को ब्रह्मेशदेवताः यो. शि. ६७० भवति योगवित् यो. शि. ६६३ मनश्चेदुन्मनीभूयान्न पुण्यं न च मनसा मन पालोक्य योगनिष्ठः पातकम् यो. शि.६६१ सदा भवेत् यो. शि. ६६४ मनश्शुद्धिरान्तरं ( शौचं) शांडि. ११११३ मनसा मन मालोक्य वृत्तिशून्य मनसश्चन्द्रमा [२ रेत. १४+ ग. शो. ३१११ यदा भवेत् । ततः परं परब्रह्म मनसश्च विज्ञान विज्ञानादानन्दो दृश्यते च सदुर्लभम ब्रह्मयोनिः महाना. १७४१३ [ शाण्डि. १७१८+ यो. शि. ६६२ मनसश्चेन्द्रियप्राम भ.गी. ६२४ मनसा मनसि च्छिन्ने निरहद्वारतां मनसस्तु धुरं गृह्म सुतीक्ष्णं बुद्धि गते । भावेन गलिते भावे निर्मलम् । पादस्योपरि यन्मभ्ये स्वस्थस्तिष्ठामि केवल: १सं.सो. २०३६ सद्रूपं नाम कृन्तयेत् क्षुरिको. ११ मनसा परमात्मानं ध्यात्वा तद्रूपमनसस्तु परा बुद्धिबुद्धेरात्मामहान्परः तामियात् त्रि. मा. २।२९ मनसा प्राप्यते त्वात्मा सात्मा[कठो.३।१०+४|४+गुनका.४१ भ. गी. ३१४२ __ पत्त्या निवर्तते [ मैत्रा. ४३+ मैत्रे. ११० मनसः काममाति वाचः सत्य... श्रीम. १० मनसा भाव्यमानो हि देहतां मनसः सत्त्वमुत्तमम् । सत्त्वादधि याति देहकः । देहवासनया महानात्मा महतोऽव्यक्तमुत्तमम् कठो. ६७ मुक्तो देहधमैंने लिप्यते महो. ४६. मनसः साक्षी बुद्धेः साक्षी मनसा वा अग्रे सङ्कल्पयति । अथ प्राणस्य साक्षी तमसः साक्षी वाचा व्याहरति । तस्मान्मन सर्वस्य साक्षी नृसिंहो. २।२ ___ एव पूर्वरूपं, वागुत्तररूपम् ऐत. १२२ मनसा कर्मणा वाचा सज्जनानुप मनसा वाचं नयति चक्षुषा मीयते सेवते । यतः कुतश्चिदानीय जगत् । भूतस्य कर्णौ श्रोतारानित्यं शास्त्राण्यवेक्षते । तदासो वनं प्राणेन सम्मितम् इतिहा.४ प्रथमामेकां प्राप्तो भवति मनसा वाऽथ विध्युक्तमंत्राभूमिकाम् अक्ष्युप.११ __वृत्त्याथवा जले ना. प. ३२११ मनसाऽऽकाशश्चाकाशाद्वायुयो मनसा वै सम्राट् त्रियमभिहार्यते ज्योतिज्योतिष आपोऽश्य: तस्यां प्रतिरूपः पुत्रो जायते पृथिवी पृथिव्या इत्येषां भूतानां समानन्दः वृह. ४१.६ ब्रह्म सम्पद्यते २ सभ्यासो. १६ मनसा शान्ति:, शान्त्या चित्तं, मनसा धारयेच्चापि धारणं नाति चित्तेन स्मृतिः, स्मृत्या स्मार विन्दति । निवृत्तिर्विषयाणां च स्मारेण विज्ञान, विज्ञानेनात्मानं प्रत्याहारो न संशयः योगो. ३१ वेदयति महामा. १०११३ मनसा मन आलोक्य उन्मन्यस्तं मनसा शृणोति मैत्रा. ६३० सदा स्मरेत् यो. ६६३ मनसा सल्पयति, काचा वदति गों. १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy