SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ मन्येक उपनिपाल्पमाहाकोशः मनमो मध्ये कैवल्यात्मा अद्वैतो. १ मन एव मनुष्याणां कारणं बन्ध. मध्ये तिष्ठन्ति राजसाः भ. गी. १४१८ मोक्षयोः । बन्धनं (बघायमध्ये नाभिर्भवति नृ. पू. ५२ बन्यस्य) विषयासक्तं (विषया. मध्ये बिन्दुंत्रिकोणं तदनु ऋतुगणं.. ग. पू. २०१० सङ्गि) मुक्त्यै [ मुक्तं-मोक्षेमध्ये बीजात्मकं देवं यजेत् ग. पू. २०१० मुक्ती-मुक्तेः) निर्विषयं स्मृतम् मध्ये भास्करं ध्यायेदुपचारान् (मन:-तथा) [.वि.२+ शाट्याय. १ समााणि दद्यात् सूर्यता. ५१ [मैत्रा. ६१३४,११+ अमन. ११७ मध्ये लक्ष्मीनारायणं विक्षेप [भवसं. ११४+ त्रि. ता. ५।३ शक्त्यावरणं ना. पू.वा. ६१ | मन एव महाःखं मन एव मण्ये वामनमासीनं विश्वेदेवा उपासते कठो. ५.३ अरादिकम् ते. बि. ५.९९ । मन एव महतन्धं मनोऽन्तःकरणं मध्वमाति, बिसानि भक्षयति च तत् ते. बि. ५.१०१ (दुःस्वप्ने) ३ऐत. २४७ मन एव महारिपुः ते. बि. ५/९८ मनमादिचतुर्दशकरणैः पुष्कलै मन एव समर्थ हि मनसो दृढनिग्रहे महो. ४१०५ रादित्याधनुगृहीतः शब्दादी मन एव सम्राडिति होवाच ह. ४।१६ विषयान्स्थूलान्यदोपलभते मन एव सविता वाक्सावित्री सावित्र्यु.८ सदात्मनो जागरणम् सर्वसारो. ३ मन एव हि कालश्च मन एव मलं तथा ते. किं. ५९९ मनमादिश्च प्राणादिश्वेच्छादिश्च मन एव हि तेजश्व मन एवं सत्त्वादिश्चपुण्यादिश्चैतेपश्चवर्गाः सर्वसारो. ५ मरुन्महान् ते. वि. ५।१०२ मन इति मनोविदो बुद्धिरिति च | मन एव हि बिन्दुश्च उत्पत्तिस्थितितद्विदः । चिसमिति चित्तविदो। धर्माधर्मी च तद्विदः ! कारणम् । मनसोत्पद्यतेविन्दुर्यथा वैतथ्य. २५ । क्षीरं गता-(वृar-)त्मकम् मन उदकामन्मीलित इवान् [यो. शि. ६७३+ योगकुं. २५ पिबन्नास्तव १ऐत. १।४।४ मन एव हि भूमिश्च मन एक हि (अथइ) मन उद्गीथमुपासाच तोयकम् ते. बि. ५.१०१ क्रिरेतद्धासुराःपाप्मनाविविधुः छांदो. १।२६ मन एव हि सङ्कल्पो मन एव हि मन उपवक्ता चित्त्यु. १११ ... जीवकः ते. बि. ५१०० (मथह) मन ऊचुस्त्वं न उगायेति मन एव हि संसारो मन एव तथेति तेभ्यो मन उद्गायत् वृक्ष. ११३६ जगभयम् ते. बि. ५।९८ मन एतानि चशूषि यम्मादतमिई 'मन एवाप्येसि यो मन एवास्तमेति सुबालो. ९।१० पाशुपतं यस्मानाऽङ्गानि संस्पृशे मन एवायतनमाकाशः प्रतिष्ठाउस्मादम तदेतत्पाशुपतं पशु । ऽनन्द इत्येनदुपासीत बृह. ४ाश६ पाशविमोक्षणाय .शिर:. ३... मन एवास्यात्मा वाग्जाया प्राणः प्रजा बृह. १।४।१० मन एतानि चझूषि...तदेतहटुकं | मननातू त्राणनान्मंत्रः सर्ववाच्यस्य पशुपाशविमोक्षणाय बटुको. २४ वाचकः रा. पू. १३१२ मन एनं तत्वाऽत्रति बृह. १।५।९ तस्मात् ) मननादो सन्यासिमन एव अगत्सवे मन एवं । नामधिकारः ना. ५. ५८ महारिपुः ते. बि. ५९८ । म (मा) ननान्मन उच्यते महो. ४१२३ मन एव पिता वाढाता प्राण: प्रजा बृह. ११५७ मननोत्थमनस्येष बंधःसांसारिकोढः म.पू. २।२४ वायम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy