SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ४१ मनसा उपनिषद्वाल्वमहाकोशः मनस्ते मनसा सर्वाणि ध्यातान्यानोति को. १. ३४ मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतामनसा हि कामान्कामयते बृह. ३३२७ स्मकम् । न च बन्धनमध्यस्थं मनसा सृष्टा पापश्च वरुणश्च १ ऐत. १७६ सद्वै कारणमानसम् योगकुं. ३६ मनसा व खल्विमानि भूतानि मनसो धारणं यत्युक्तस्य च आयंते, मनसा जातानि जीवंति, यमादिभिः। धारणा साप मनः प्रयन्त्यभिसंविशन्तीति तैत्ति. ३।४ । संसारसागरोत्तारकारणम् वि.मा. २।१३४ मनसा व पश्यति मनसा शृणोति मनसो धारणादेव पवनो पारितो [वृ. ४. १:५।३+ मैत्रा. ६।३० । भवेत्। मनसा स्थापनेहेतुरुच्यते.. त्रि. प्रा. २०११४ मनसिजा नारदादयः सऋषयः ना. प. हा.५।६ । मनसो निगहीतस्य लीलाभोगो. मनसि तृप्यति पर्जन्यस्तृप्यति छांदो. ५।२२।२ ऽल्पकोऽपि यः । तमेवालब्धमनसि निषण्णः श्रीप्राणाय प्रज्ञा विस्तारं क्लिष्टत्वाद्वहु मन्यते महो. ५/७३ नाय स्वराट् पुरुषोत्तमः सि. वि. ३ मनसो निग्रहायत्तमभयं सर्वमनसि सकल्पविकल्पे दग्धे पुण्य योगिनाम मद्वैत. ४० पापे सदाशिवः शक्त्यात्मा सर्व मनसोऽप्युन्मनीभावाताभावं त्रावस्थितः स्वयमोतिः शुद्धो प्रचक्षते अमन. २।५८ बुद्धो नित्यो निरखनः शान्त: मनसोऽभ्युदयो नाशा मनोनाशो प्रकाश इति हंसो. ११ महोदयः [महो.५।९ + मुक्तिको. २१३९ मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ मनसो मनः यत् केनो. १२२ हुत्वा मन्थे सरस्रवमवनयति बह. ६२ . मनसा ये मनो विदुः । ते निधिक्य. मनसतान्कामान्पश्यनमते छांदो. या१२१५ ब्रह्म पुराणमभ्यम् वृह. ४॥४॥१८ मनसैव मनश्छिस्वा सा स्वयं लभ्यते । मनसो रेतः प्रथमं यदासीत् गतिः म. पू. १५३ [वृ. जा. १०२+ नृ. पू. ११ मनसैव मनश्छिस्वा कुठारेणेव | मनसो वाव भूयोऽस्तीति तन्मे पाइपम् । पद पावनमासाथ ___भगवान्प्रवीतु छांदो. ३२ सदा एव स्थिरो अव महो. ६३३ ।। | मनसो विजयानाल्या गतिरस्ति मनसेष मनश्ठित्वा पाशं परम __भवार्णवे महो. ५७६ बन्धनम् । भवादुचारयात्मानं मनसो सुन्मनीभावे द्वैतं नवोपनासावन्येन वार्यवे महो. ४।१०७ लभ्यते पैङ्गलो. ४२० मनवानुद्रष्टम्यं नेह नानास्ति मनस्तत्र लयं याति तद्विष्णोः किचन । मृत्योः स मृत्यु परमं पदम् ना. बि. ४७ माप्नोति य इह नानेव पश्यति वृह. ४।४।१९ मनस्तादृग्गुणगत रसतन्मात्रवेदनम् महो. ५।१५. मनवेदमाप्तव्यं नेह नानास्ति मनस्तां मूढतां विद्धि यदा नश्यति किचन । मृत्योः स मृत्यु साऽनघ । चित्तनाशामियानं गच्छति य इह नानेव पश्यति कठो. ४११ हि तस्वरूपमितीरितम् प. पू. ४११६ मनवेन्द्रजालश्रीजगति प्रवि मनस्ते मयि जुहोम्यसौ स्वाहा कौ. स. २।४ सम्पते । याबदेतत्सम्भवति | मनस्ते मयि दक्ष इति पुत्रोऽनजारम्मोधो न रिपते महो. ४४९ रमाले सपि पानीवि सिा ... २०१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy