SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ भोगान पनिषदाक्यमहाकोशः भोगान्मुक्त्वा च मुच्यन्ते प्रलये भ्रमः पञ्चविधो भाति तदेवेह समुकर्मयोगिनः शिवो. १३१ च्यते । जीवेश्वरो भिन्नरूपाविति भोगाभोगा महारोगाः सम्पदः परमा प्राथमिको भ्रमः । आत्मनिष्ठं पदः । वियोगायैव संयोगा माधयो कर्तृगुणं वास्तवं वा द्वितीयकः । व्याधयोऽधियाम् मक्ष्युप. २६ भोगेच्छामात्रको बन्धस्सत्यागो शरीरत्रयसंयुक्तजीवः सङ्गी तृतीयकः । मोक्ष उच्यते महो. ५।९७ जगत्कारणरूपस्य विकारित्वं भोगेच्छां दूरतस्त्यक्त्वात्रयमेतत्समाचर प. पू. ४८२ चतुर्थकः। कारणाद्भिनजगतः भोगेभ्यो घरतिर्जाता हश्याद्वा सत्यत्वं पञ्चमो भ्रमः म. पू.१.१३ सकलादिह महो. २०७१ भ्रष्टबीजोपमा येषां पुनर्जननवर्जिता।। भोगैकवासनां त्यक्त्वा त्या त्वं वासनारसनाहीना जीवन्मुक्ताहिते.. भ.पू.४।५२ मेदवासनाम् महो.४।१०९ भ्रष्टबीजोपमा भूयो जन्माङ्करभोगैश्वर्यगति प्रति भ.गी. २०४३ विवर्जिता। हदि जीवद्विमुक्तानां भोगैश्वर्यप्रसक्तानां भ.गी. २।४४ शुद्धा भवति वासना १सं.सो.२।४३ भोग्यमजीजनत् बढचो. १ भ्राजिष्णवे विश्वहेतवे नमः सूर्यो. ६ भोजनं तामसप्रियम् भ.गी.१७।१० भ्रातरं वा स्वसारं वा छां. ७/१५२ भोजयेत्तदशांशतः रामर. ४८ भाताऽन्तरिक्षमभिशस्त एनः सहवै. १० भोजयेतिनश्चात्र स्वगुरुं च विशेषतः भ्रातृहा त्वमसि छां.७१५ा२ भोज्यमिति च तद्विदः वैतभ्य. २२ भ्रातृन्वा भोजयेच्छ्राद्धे पुत्रं वापि भो पवित्रं सुलभं सुकरम् कात्याय.१ गुणान्वितम् । आत्माच वापि भो प्रजापते त्वमव्यक्तादुत्पनोऽसि व्यक्तं ते कृत्यमिति भव्यक्तो.२ भुजीत न विप्रं वेदवर्जितम् इतिहा. ७७ भो भगवन् ब्रह्मपुत्र कथं मुक्त्यु पायोऽ.. ना.प. १२१ ना.प. ११ भ्रान्तं पश्यति दुर्वृष्टिः सर्वे मदवशादिव मुक्ति. २१६० भो भगवन् ब्रह्मविष्णुरुद्राणां मध्ये भ्रान्ता एवाखिलास्तेषां क मुक्तिः ___ को वाऽधिकतरो ध्येया... केह वा सुखम् वराहो.२१५५ भौमाश्विन्यां महादेवीसन्निधौ जवा भ्रान्तिहरणम् निर्वाणो.. महामृत्युं तरति देव्यु.२६ भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी। भ्रमतीव च मे मनः भ.गी. ११३० न रोगो मरणं तस्य न निद्रा न भ्रमदसि...प्रस्तब्धमस्येकशफमसि(मा.पा.).उ.६।२४ क्षुधा तृषा ध्या.पि.८० भ्रमरकीटकार्येण दीक्षिताः शिव. भ्रामयन् सर्वभूतानि भ.गी.१८६१ योगिनः शिवपूजापथे गुरुपूजा भ्रुवोघ्राणस्य च यः सन्धिः स विधौ च महेश्वरपूजनान्मुक्ताः रुद्रोप.३ । एव घोर्लोकस्य परस्य च भ्रमरकीटन्यायेन शरीरत्रयमुत्सृज्य सन्धिर्भवति [आवा. ३४ मामो.४ सभ्यासेनैव देहत्यागं करोति भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् भ.गी.१८।१० सकृतकृत्यो भवति अति भा.प. ३१८७ भुयोर्मध्ये ललाटस्थ तज्ज्ञेयं ष भ्रमविश्रान्तशकुनिः पक्षो संहृत्य निरखनम् स्योग.१४ तथा जीवोऽपि जाप्रस्स्वप्नप्रपथे । भ्रुवोर्मध्ये ललाटे तु नासिकायास्तु व्यवहृत्य श्रान्तोऽज्ञान प्रविश्य मूलतः। जानीयादमृतं स्थानं खानन्दं मुझे पैाडी. २८ । शायसनं महत् ग्या..१० शरभो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy