SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ मृचक्र उपनिषद्वाक्यमहाकोशः मघवने-. ४२५ भ्रूचक्रं सप्तमं विद्याद्विन्दुस्थानं च ' (सत्र ) भ्रूमध्यं गतो जीव आपादतद्विदुः। भ्रुवोर्मध्ये वर्तुलं च मस्तकं व्याप्य कृषिश्रवणाद्यखिल. ध्यात्वा ज्योतिः प्रमुच्यते योगरा. १५ क्रियाकर्ता भवति पैङ्गलो. १७ भ्रूणहत्यां वा एते नन्ति [ त्रिसुप.२+ महाना.१२।२ भ्रूमध्ये चित्तसंयमात्तपोलोकज्ञानं शांडि.१७५२ भ्रूणहाऽभ्रूणहा ( भवति) बृह.४।३।२२ भ्रूमध्ये तारकालोकशान्तावंतमुपा गते । चेतनैकतने बद्धे प्राणस्पंदो भ्रूदहरादुपरि सचिदानन्दतेज कूटरूपं निरुद्यते शांडि.१७॥३३ परं ब्रह्मावलोकयंस्तद्रूपो भवति । अदयता. १ भ्रमध्ये सच्चिदानन्दतेजःकूटरूपं भ्रूमध्यष्टिरप्येषा मुद्रा भवति खेचरी । १यो.त.११८ तारकं ब्रह्म मं.प्रा. श२ 5मध्यनिलयो बिन्दुः शुद्धस्फटिक , भ्रूयुगमध्यबिले दृष्टिं तहारो स्थितसनिमः । महाविष्णोश्च देवस्य तेज आविर्भूतं तारकयोगो भवति अद्वयता. ६ तत्सुक्ष्म रूपमुच्यते यो.शि.५६३४ भ्रयुगमध्यविले तेजस आविर्भावः मंत्रा. १२४ मकरन्दं पिबन्नो गन्धानापेक्षते मकारः शतावयवोपेतः ना. प.८/२ यथा । नादासक्तं सदा चित्तं मकारः सहस्रावयवान्वितः तुरीयो. १ विषयं न हि काति ना. बि. ४२ मकाराक्षरसम्भूतः शिवस्तु हनुमान मकारतुरीयांशा पश्चमी वराहो. ४१ स्मृतः । बिन्दुरीश्वरसंज्ञस्तु मकास्भावे प्राशस्य मानसामान्य शत्रुध्नश्वकराट् स्वयम् वारसा. २२२ मुत्कटम् । मात्रासम्प्रतिपत्तौ तु मकारे च भ्रुवोर्मध्ये प्राणशक्त्या लयसामान्यमेव व मागम. २१ प्रबोधयेत् प्र.वि. ७० मकारमूर्तिः कृष्णाजी वृषवाहिनी मकारे आप्रत्यासः पःई. प. १० वृद्धा त्रिशूलधारिणी सरस्वती मकारेण प्राणाऽनुसन्ध्यात् नृसिंहो. ७४ भवति शांडि. श६१ | मकारेण मनायवितारं मनमकारवाच्यः शिवस्वरूपो हनुमान् वारसा. ३८ मादिसाक्षिणमन्विच्छेत् नृमिहो. १५ मकारचतुर्थी किंस्थानमित्युभा मकारेतुलयं प्राप्त तृतीये प्रणवांशके ध्या. किं. १२ बोष्ठौ स्थानम्.. २ प्रणवो. १६ मकारे लभते नादमर्षमात्रा तु मकारश्च पुनः प्राझं मागम. २३ निश्चला १ यो.द. ११९ मकारश्चाग्नि-(स्त्वग्नि-)माशो मकारे लीयते रुद्रः प्रणवो हि विधूमो विद्युतोपमः [प्र.वि.८+ १ प्रणवो. ८ प्रकाशते यो. चू. ७८ मकारयाप्यकारश्च झुकारश्चेति मकारे व्यवनमित्याहुः २ प्रणवो. १२ कीलकम् गुपका. ८२ मकारोऽभ्युदयार्थत्वात् समायेति मकारस्तामसा कृष्णो रुद्रवि चकीय॑ते... रामर. ५७ योग्यते यो. च. ७६ मकारो रुद्रो भवति सारसा. १२४ मकारस्तृतीयकूटाक्षरो भपति श्रीवि. ता. श२ मकारोऽस्मि सनातनः मैत्रे. श११. मकारस्तृतीयाक्षरो भवति रामो. श२ । मकारोदि सुप्तितः यो. ३.७४ मकारस्त्वम्पदार्थवान् रामर. ५१३ मघवन्यच्छांतादयः प्रानाजीमा मकारस्थूलांशे सुषुप्त विश्वा वराहो. ४१ विरोचनेन किमिच्छन्पुनरागमः मकारं तु स्मरम् पश्चाद्रेचयेदिडया. [छान्दो. ८।९।२+१३+ +१२२ जा.. ६९ । मघवमेवदिवानीहिकिमेत पथमिविनो . २११ उनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy