SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ भूर्भुवः उपनिषद्वाक्यमहाकोशः मोगाम् ४२३ भूर्भुवः स्वरिमे लोकाश्चन्द्रसूयाग्नि | भृष्टबीजसमुत्पन्नेवृद्धिश्वेज्जगदस्तु सत् ते. चिं. ६।९४ देवताः । यासुमात्रासु तिष्ठन्ति भेददृष्टिरविद्येयं सर्वथा तां विसर्जयेत् महो. ५।११३ तत्परं ज्योतिरोमिति यो.शि.६५६ मेदनिम्नाः ( भिन्नाः) पृथग्वादाभूर्भुवः स्वरिम लोकाः सोमसूर्याग्नि स्तस्मात्ते कृपणाः स्मृताः म.शां. ९४ देवताः। यस्य मात्रासु तिष्ठन्ति । भेदस्तयोर्विकारः स्यात्सर्गे न ब्रह्मणि तत्परं ज्योतिरोमिति यो. चू. ८५ , कचित् (विभाति ब्रह्मसर्गयोः) सरस्व. ४७ भूर्भुवः स्वमहर्जनस्तपः सत्यं तलं भेदः सर्वत्र मिथ्यैव धर्मादेरनिरूपणात् । वितलं सुतलं रसातलं तलातलं अतश्च कारणं नित्यमेकमेवाद्वयं खलु पत्र.३३ महातलं पातालं..एवं..ब्रह्मांड.. राधोप. १०२ २ । (ततः) भेदाभावात् कदाचिदहिभूर्भुवः स्वः, तत्सवितुर्वरेण्यं भर्गो गतेऽपि मिथ्यात्वभानात् म.प्रा. २।६ देवस्य धीमहि [प्रवर्या. ३+ ___वा.सं. ३६३ भेदाभेदस्तथा भेदाभेदः साक्षात्परात्मनः। भूभुवः स्वःपते रायस्पते वाजिपते नास्ति स्वात्मातिरेकेण स्वयमेवास्ति गोपते ऋग्यजुस्सामाथर्वाङ्गिरः सर्वदा पा. प्र.३१ पते नमो ब्रह्मपुत्राय ग. पू. ११९ भेषजकृतो ह वा एष यज्ञो भूर्भुवः स्वः स्वाहेत्यमौ हुत्वा मन्थे यत्रैवंविद्ब्रह्मा भवति छांदो.४१७८ सरस्रवमवनयति बृह. ६।३।३ भैक्षाशनं च मौनित्वं तपो ध्यानं भूलोकः पादयोस्तस्य भुवर्लोकस्तु विशेषतः । सम्यग्ज्ञानं च वैराग्य जानुनि । सुवर्लोकः कटीदेशे धर्मोऽयं भिक्षुके मतः ना. प.५।४४ नाभिदेशे महर्जगत् ना. बि. ३ भैक्षेण वर्तयेन्नित्यं नकानाशी भवेत् भूध नारायणा, भुवश्व नारायण: ना..ता.१५ कचित् । निरीक्षन्ते वनुद्धिमास्तभूषणं नक्षत्राणि सन्ध्यो . २३ १सं.सो.२०६० भूस्से भादिमध्यं भुवः स्वस्ते शीर्ष भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत [म. शिरः. ३२१+ बटुको. १७ क्वचित् । चित्तशुद्धिर्भवेद्यावत्तावभूस्ते बधामि, भुवस्ते दधामि, स्वस्ते नित्यं चरेत्सुधीः ना.प.५।४६ दधामि सर्व स्वयि दधामीवि बृह. ६।४।२५ भैषज्याहारपात्राणि वस्त्रशय्यासनं भूस्वादिमध्यं भुवस्ते स्वस्ते शीर्ष गुरोः । मानयेत्सर्वयत्नेन प्रार्थविश्वरूपोऽसि चतुर्वे. ८ यित्वा धनेश्वरान् शिवो. १२७ भूः प्रपये भुवः प्रपद्ये स्वः प्रपये भो किमादौ किं जासमिति सद्योजातं पं.प्र.१ भूर्भुका स्वः प्रपये सहव. २२ भोक्ता च प्रभुरेव च भ.गी.९।२४ भूः स्वाइस्यमो हुत्वा मम्थे भोक्ता भोग्यश्च यद्भवेत् कैव. १८ सरसवमवनयति गृह. ६३३ भोक्ता भोग्यं प्रेरितारं च मत्वा सर्व भापत्रः प्रकृतिपुरुषमयो हि स धनद प्रोक्तं त्रिविधं प्रयमेतत् श्वेताश्व.१।१२ इति प्रकृतिर्माया पुरुषाः शिव इति ग. पू. २१८ भोक्तारं यशतपसां भ.गी.५।२९ भई वाणिवरुणं पितरमुपससार भोक्तृत्वे हेतुरुच्यते भ.गी.१३३२१ अधीहि भगवन्नोति तेत्ति. ३११ । भोक्तेति वै (घ ) भोक्तविदो भोज्यभूगुस्वस्म पतो विशन्ति तद्विजिज्ञासस्व तेति. ११ मिति च सद्विदः वैतध्य. १२ भत्योऽभिमतकर्सत्वान्मन्त्री सर्वार्थः भोगशक्तिर्भोगरूपा... सर्व क्रियते सीतो. २५ कारणात् । सामम्तश्चेद्रियाक्रान्ते. भोगान्ददाति विपुलान् लिने मेनो मन्ये विवेकिनः महो. ५।७९ सम्पूजितः शिवः शिवो.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy