SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Re भावय भावयन्मनसा विष्णुं परमात्मानमीश्वरम् (यतिः) भाववृस्या हि भावत्वं शून्यवृत्या हि शून्यता भावशुद्धिहरे मेक्तिस्तितिक्षा करुणा तथा ।... आनृशंस्यं सतां सङ्गः पारमैकान्त्यहेतवः भावसंवित्प्रकटितामनुरूपा च मारुते । चित्तस्योत्पत्त्युपरमा वासनां मुनयो विदुः भावसंशुद्धिरित्येतत् भावं भावेन सौम्यं सौम्येन... प्रस्रति स्वेन तेजसा भावा अप्यद्वयेनैव तस्मादद्वयता शिवा भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि भावाभावदशाकोशं दुःख रत्नसमु द्रकम् । बीजमस्य शरीरस्य चित्तमाशावशानुगम् भावाभावदहनं भावाभावद्रयातीतं स्त्रम जागरणादिगम् । मृत्यु जीवननिर्मुक्तं तत्त्वं विदो विदुः भावाभावमजं सर्वमिति मत्वा सुखीभत्र भावाभावविनिर्मुक्तं जरामरणवर्जितम् । प्रशान्त कलनारम्यं नीरागं पद माश्रय भावाभावविनिर्मुकं भावनामात्रगोचरं भावाभावविहीनोऽस्त्रि भासा हीनो ऽस्मि भास्म्यहम् भावाभावादिद्वन्द्वातीतः परं ब्रह्म प्राप्नोति भावाभावेपदार्थानां हर्षा मर्षविकारदा । मलिना वासना यैषा सा सङ्ग इति कथ्यते भावाभावौ ततस्त्यक्त्वा निर्विकल्पः सुखी भव भावा विभवभूमयः । अयश्शलाकासदृशा: परस्परमसङ्गिनः Jain Education International उपनिषद्वाक्यमहाकोशः ना. प. ५१४९ ते.बि. १४२ भवसं. ५२० मुक्तिको २।२४ भ.गी. १७/१६ म. शिरः. ३।३ वैतथ्य. ३३ शु. र. १।१९ म.पू. ४/४० निर्वाणो. ७५ अमन. २/६१ म.पू. ५/६७ महो. ६/७२ यो. शि. ३१२२ मैत्रे. ३१५ मं. बा. ३|१ भिक्षाट भवांश्च सर्वान् विनियोजयेयः । तेषामभावे कृतकर्मनाश: भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मकम् | दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् भावितं तीव्र संवेगादात्मना यत्तदेव सः। भवत्याशु कपिश्रेष्ठ विगते तरवासनः भावेनगलितेभावे स्वस्थस्तिष्ठामि केवलः भावेष्वर तिरायाता पथिकस्य मरुत्रिव भावैरसद्भिरेवायमद्वयेन च कल्पितः भावोऽप्यभावमायाति जीर्यन्ते वै दिगीश्वराः भासनाद्भसितम् । भासमानमिदं सर्वे मानरूपं परं पदम् पश्यन् वेदान्तमानेन सद्य एव विमुच्यते भासस्तवोप्राः प्रतपन्ति विष्णो भासस्तस्य महात्मनः भासा त्वया व्योम्नि कृतः सुतास्त्वं कुमारस्त्वमरिष्टनेमिः मेवास्तमेति भास्वती स्मृता चतुर्थः पादो भवति भवति च सर्वेषु पादेषु चतुरात्मा भास्वतीं त्वासादयामि भाः सत्यस्वस्मिन्नन्तर्हृदये यथा श्वेता. ६।४ अ. पू. ५५ व्रीहि यत्रो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति महो. ४ १०९ भिक्षाटनसमुद्योगाद्येन केन निमन्त्रितम् । अयाचितं तु तद्वै भोक्तव्यं च मुमुक्षुभिः महो. ३।४ ते.बि. १।२० For Private & Personal Use Only मुक्ति. २२५८ १सं. सो. २/३६ महो. ३३६ वैतथ्य ३३ महो. ३१५१ बृ. जा. ११६ भासा होनोऽस्मि भाऽस्म्यहं भास्कराय विद्महे महाद्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात् वनदु. १२१ भास्कराय विद्महे महदयुतिधराय वराहो. २।१४ भ.गी. ११।३० भ.गी. ११।१२ धीमहि । तन्नो आदित्यः प्रचोदयात् महाना. ३।१० भास्याम्यहमिति चन्द्रमाः बृह- १/५/२२ भास्वती मेवाप्येति यो भास्वती सुबालो. ९।१३ नृसिंहो. ३१३ चित्त्यु. १९११ एका. उ. ४ मैत्रे. ३१५ बृह. ५१६/१ सं.सो. २/६८ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy