SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ - मिक्षादि उपनिषद्वाक्यमहाकोशः भुव इ. ४१९ - भिक्षादि वैदलं पात्रं स्नानद्रव्यम भिन्दन्ति योगिनः सूर्य योगाभ्यासेन वारितम् । एतां वृत्तिमुपासीना व पुनः यो.शि.१७५ घातयन्तीन्द्रियाणि च २सन्यासो.१५ भिन्नं भगव इति ( शिष्य माह) छां.६।१२।१ भिक्षादि वैदलं पात्रं स्नानद्रव्यम भिन्ना प्रकृतिरष्टध। भ.गी. ७४ वारितम् । एवं वृत्तिमुपासीनो भिन्नाभिन्नं न पश्यन्ति यतेन्द्रियो जपेत्सदा कुण्डिको. १३ । भिन्ने तमसि चैकत्वमेक (मे) एवानुभिक्षामात्रेण जीवी स्यात्स यति. __पश्यति [अ. किं. १५+ त्रि.ता. ५१५ यतिवृत्तिहा ना.प. ५।१२ | भिन्ने पञ्चात्मके देहे गते पश्चसु । भिक्षामात्रेण यो जीवेत्स पापी पश्वधा । हंसस्त्यक्त्वा गतो देहं यतिवृत्तिहा कस्मिन्स्थाने व्यवस्थितः पिंडो. २ भिझार्थमटनं यस्य विमूत्रकरणाय भिया देयम् तैत्ति.१२११३ च। योजनान्न पर याति सर्वथा भीमकर्मा वृकोदरः भ.गी. १११५ भ.गी. ११४ पारेव सः ना.प. ३१६५ भीमार्जुनसमा युधि भिक्षाशी यतिकश्चिन्नाद्यात भीषणमभीषणं नृसिंहो. ६।१ कठरु.४ भिक्षा सर्वत्र लभ्यते १सं.सो.२।९९ भीषणमित्याह-भीषावा अस्मादादित्य भिक्षु हिकामुष्पिकापेक्ष: ना. प. ५।११ ___ उदेति भीतश्चन्द्रमा भीतोवायुति भीतोऽग्निदेहतिभीतः पर्जन्यो वर्षति अव्यक्तो. ३ मिक्षाशनं दद्यात्पवित्रं धारयेजन्तु. भीषणं सप्तमं स्थानं (जानीयात्) नृ. पू. २१३ __संरक्षणार्धम् २सच्यासो.१० मीषाऽस्मादग्निश्वेन्द्रश्च भस्मजा. २१६ भिक्षुश्चतुर्दशकरणानां न तत्रावकाश दद्यात् ना. प. ७३ भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः [तैत्ति. + नृ. प. २।१० भिक्षणां पटलं यत्र विश्रांतिमगम भीषाऽस्माद्वातः पवते तैत्ति. २१८ स्सदा । तभैपदं ब्रह्म तत्वं ब्रहामात्रं भस्मजा. १६ करोतु माम् [नृ. पू. २।१०+ भिक्षुको शीर्षकं तेत्ति. २८ (ॐ मथ) भिक्षणां मोक्षार्थिनां भीषोदेति सूर्यः [नृ. पू. २।१०+ भरमजा. २६ कुटीच-बहूदक-हंस-परम भीष्मद्रोणप्रमुखतः भ.गी. १२२५ हंसाश्चेति चत्वारः ( भेदाः) भिक्षुको. १ भीष्ममेवाभिरक्षन्तु भ.गी. १२११ भिद्यते चेजडो भेदश्चिदेका सर्वदाखलु रुद्र. ४५ भीमो द्रोणः सूतपुत्रस्तथाऽसौ भ.गी.११।२६ भिधते हृदयप्रन्थिश्छिद्यन्ते सई भुङ्क प्रकृतिजान् गुणान् भ.गी.१३२२३ संशयाः । क्षीयन्ते चास्य कौणि भुञ्जते ते त्वघं पापाः भ.गी. ३१३ तस्मिन्दृष्ट परावरे [मुण्ड.२।२८+ यो.शि.५१४५ भुजानं वा गुणान्वितम् भ.गी. ५.१३ [महो. ४८२+ अ. पू. ४.३१+ सरस्व. ५६ भनीय भोगान् मधिरप्रदिग्धान् भ. गी. २१५ भिधते हृदयप्रन्थिः...क्षीयन्ते परमा भुव इति बाहू, द्वौ बाहू द्वे एते अक्षरे बृह.५।५।३,४ काशे ते यान्ति परमां गतिम यो.शि.६१४० भुव इति वायुः तैत्ति. शयार भियते तासां नामरूपे समुद्र इत्येवं भुव इति वायो तैत्ति. १९६१ प्रोच्यते एवमेवास्य..पोडशकलाः भुव इति सामान तैत्ति. १२५२ ...अस्तं गच्छन्ति प्रो. ६५ भुव इत्यन्तरिक्षं तैत्ति. श५११ भियते तासां नामरूपे पुरुष इत्येवं भुव इत्यन्तरिक्षलोकः गायत्रीर.२ प्रोच्यते । एषोऽकसोऽमृतो भवति प्रो. ६५ । सुव इत्यपानः तैत्ति. १।५।३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy