SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ उपनिषद्वाक्यमहाकोशः भावयन्ति ४१७ भवान् भीष्मश्च कर्णश्च भ.गी. ११८ ! भस्मोद्धूलितसर्वाङ्ग जटाजूटधरं भवाप्ययौ हि भूतानां भ.गी. ११।२ विभुम्...एवं यः सततं ध्यायेभवामि न चिरात्पार्थ भ.गी. १२१७ - देवदेवं सनातनम् । स मुक्तः सर्वभविता न च मे तस्मात् भ.गी.१८६९ , पापेभ्यो निःश्रेयममवाप्नुयात शांडि.३१२१३ भविष्यति पुनर्धनम् भ.गी.१६।१३ भागमेकं न्यसेभूमौ द्वितीयं वेदिमध्यतः। भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे तृतीयभागे पूजा स्यादिति लिङ्ग संस्रवमवनयति बृह. ६।३।३ त्रिधा स्थितम् शिवो. २३ भविष्याणि च भूतानि भ.गी.७१२६ भागाथै सृष्टिरित्यन्ये क्रीडार्थमिति भवेदनाय विना प्रमाणं ( परमार्थः) प्र. वि. ३२ चापरे । देवस्यैष स्वभावोऽयभवेद्युगपदुत्स्थिता - भ.गी.११।१२।। माप्तकामस्य का स्पृहा भागम. ९ भस्मदिग्याङ्गो रुद्राक्षभूषणो मामेव भातीत्युक्ते जगत्सर्व भानंब्रह्मैवकेवलम् वराहो.२०७२ सर्वभावेन प्रपनो मदेकपूजानिरतः भानाभानविहीनात्मावैदेहीमुक्तएवसः ते.बि.४७९ सम्पूजयेत् भस्मा .२।१० भानुकोटिसमप्रभम् । प्रसन्नं सामवेदाख्यं पश्चक्र. ६ भस्मधारणमकृत्वा नाश्रीयादापोऽन भानुनेव जगत्सर्वे भास्यतेयस्यतेजसा २मास्मो. ८ मन्यद्वा भस्मजा. ११६ भानुमध्यगतः शशी ध्या.बि. २६ भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्नि भाभिर्गतिरस्य हीति भर्गः मैत्रा. ६७ सङ्गमात । भस्मस्नानविशद्धात्मा भारो विवेकिनः शास्त्रं भारो ज्ञानं भस्मनिष्ठ इति स्मृतः । बृ.जा.५।१९ च रागिणः। अशान्तस्य मनो भस्मनो यद्यभावस्तदानर्यभस्मदाहन : भारो भारोऽनात्मविदो वपुः महो. ३३१५ जन्यमन्यद्वावश्यं मन्त्रपूतं धार्यम् __ भस्मजा.११७ मा __भार्या पुत्रो गृहं धनं सर्व तेभ्यो देयम् स्वसंवे. ४ : भार्यायै रेतः संवत्सरस्य तेजोभूतस्य भस्ममुष्टिं समादाय संहितामन्त्र । भूतस्यात्मभूतस्य त्वमात्माऽसि कौ. स. १२६ मन्त्रिताम् । मस्तकात्पादपर्यन्तं . भावग्राह्यमनीडाख्यं भावाभावकरं मलनानं पुरोदितम् बृ.जा. ४२ शिवम् । कलासर्गकरं देवं ये भस्म व्यापांडुरांगः शशिशकलधरो विदुस्ते जहुस्तनुम् श्वेता. ५/१४ ज्ञानमुद्राक्षमालावीणापुस्तै विराज | भावतीर्थे परं तीर्थ प्रमाणं सर्वकर्मसु जा.द.४।५१ करकमलधरोयोगपट्टाभिरामः। भावनाभावमात्रेणसङ्कल्पःक्षीयतेस्वयम् महो.५।१८३ ...सव्याल कृत्तिवासाःसततमवतु भावनामखिलांत्यक्त्वा यच्छिष्ट सन्मयो नोदक्षिणामूर्तिरीशः __ भव [ मैत्रे.२।२८+म.पू.५।१०४ वराहो.४।१९ भस्मसन्दिग्धसर्वाङ्गो भस्मदीप्तत्रि । भावनामात्रमेवात्र कारणम् यो.शि.३३२३ पुण्डकः । भस्मशायी च पुरुषो भावना सर्वभावेभ्यः समुत्सृज्य समुभस्मनिष्ठ इति स्मृतः वृ.जा.५/२० त्थितः। अवशिष्टं परं ब्रक्ष केवलोभस्म सर्वावभक्षणात् बृ. जा. ११६ ऽस्मीति भावय म.पू. ५/९५ मस्मसात्कुरुते तथा भ.गी. ४॥३७ भावमव्ययमीक्षते भ.गी.१८/२० भस्मसाकुरुतेऽर्जुन भ.गी. ४।३७ भावमात्सर्यतृष्णाशामोहादिरहितः भस्माधिक्यमभीप्सुस्त अधिकं गोमयं (वर्तते स ब्राह्मणः) व. स. ९ अ.जा.२२२ भावयन्ति चितिश्चैत्यं व्यतिरिक्तमिभस्मायुधाय विद्महे तीक्ष्णदंष्ट्राय वात्मनः । सङ्कल्पतामिवायाति धीमहि । तन्नो ज्वरः प्रचोदयात् वनदु.२५।९८ | बीजमङ्कुरतामित्र महो.५।१८० द. मू. ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy