SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ भजना उपनिषद्वाक्यमहाकोशः भवानेव भजनानन्दोपासकानां न वर्णो न ' भर्गो देवस्य धीमहि मधुनक्तमुतोषसो देशो न कालोऽस्ति सामर. २२ मधुमत्पार्थिवर रजः मधु चौरस्तु भजन्ते मां दृढव्रताः भ.गी. ७।२८. नः पिता भुवः स्वाहा वृद. ६॥३॥६ भअन्त्यनन्यमनसः भ.गी.९।१३ भर्ता भोक्ता महेश्वरः भ.गी.१२२३ भोद्भमरकीटवत् सैव सायुज्यमुक्तिः मुक्ति.१।२४ भर्ता च मे भूयात् चिच्यु.७:१ भद्र मित्याह भद्रः खल्वयं श्रिया जुष्टः अव्यक्तो. ३ भर्वा सम्ध्रियमाणो बिभर्ति चिस्यु.१४।१ भद्रं पश्यन्त उपसेदरने चित्त्य.११९ भता स्वाना श्रेष्ठः पुर एताः वृह.१।३।१८ [तै.सं.५।७।४।३+ तै.भा.३।१०९ भवताऽप्येष एवार्थः कथितो वाग्विदांवर भयप्रदमकल्याणं वैसर्वस्वहारिणम् । महो. २।३३ मनःपिशाचमुत्साय योऽसि भवति च सर्वेषु पादेषु चतुरात्मा नृसिंहो ३२ सोऽसि स्थिरो भव म.पू. ५.३५ भवति हास्य सुवर्ण य एवमेतत्साम्तः निर्वाणो. ५ सुवर्ण वेद सयमोहशोककोयत्यागस्त्यागः बृह.१।३।२६ भवति हास्य स्वं य एवमेतत्साम्नः भयं क्रोधमथालस्यमतिस्वप्नाति. जागरम् । अत्याहारमनाहार बृह. १।३।२५ भवतीत्यनुशुश्रुम भ.गी. १४ नित्यं योगी विवर्जयेत् अ.ना. २८ भवतोऽज्ञानमेव च भ.गी.१४।१७ भयं चाभयमेव च भ.गी. १०१४ भवत्यत्यागिनां प्रेत्य भ.गी.१८/१२ भयाज्ञानाभ्यामिद्रियसब्जातैः कम्पन्निव भवन्तः सर्व एव हि भ.गी. १११ मृततुल्या मूर्छा भवति पैङ्गलो. २९ भवत्यखिलजन्तूनां यदन्तस्तद्वहिः भयात्तस्याग्निस्तपति भयात्तपति सूर्यः। स्थिवम् प.पू. १६३६ ___ भयादिंद्रश्चवायुश्च मृत्युर्धावति पंचमः कठो. ६।३ भवत्यन्नादोऽधिपतिर्य एवं वेद बृह. ११३।१८ भयात्सारङ्गवदेकत्र न तिष्ठेत् ना.प. ७१ भवत्यस्यान्नमापश्च पृथिवीचानमेत. भयाद्रणादुपरतं भ.गी. २०३५ मयानि ह्यमानि भवन्ति १ऐत. ३३०२ भयेन च प्रव्यथितं मनो मे भ.गी.११४५ भवत्यस्यानमोषधिवनस्पतयोऽन्नम १ऐत. ३११३ भरद्वाजोऽङ्गिरसे परावरां (ब्रह्मविद्या भवन्ति भावा भूतानां भ.गी. १०५ प्रोवाच) मुण्डो. २२ भवन्ति विविधा रोगा: पवनव्यत्ययभरद्वाजो बृहदाचक्रे मग्नेः ३ऐत.१६ार कमात् यो. चू. ११७ भवन्ति सम्पदं देवी भरे भरेषु समुपह्वयाम प्रसासहि आ.१०।२ भ.गी. १६३ भवन्ति हास्य पशवः, पशुपान्भवति (अथ )भर्ग इति भासयतीमॉल्लोका छांदो. २।६।२ भवन्तो ( देवाः) वैन मद्भिन्नाः गणेशो.४।१० निति रजयतीमानि भूतानि भव भावनया युक्तो मुक्तः परमया गच्छत इति गच्छत्यस्मिन्ना. धिया धारयात्मानमव्यग्रो गच्छत्यस्मा इमाः प्रजास्तस्मा ग्रस्तचित्तं चित: पदम महो. ४।९२ द्भारकत्वाः मैत्रा. ६७ भव वर्जितचिन्मात्र सर्व (अथ)भर्ग इति योइ का अस्मिन्नादित्ये चिन्मात्रमेव हि ते. बि. २।२५ निहितस्तारकेऽक्षिणि चैष भाख्यो भवं यस्कारुद्रतनिम्ना चित्त्यु.२११ भाभिर्गतिरस्य हीति भगों मर्जेति भवान: सप्रथस्तमः चिस्यु. ११ वेष मग इति मैत्रा. ६७ भवानिदं जगत्सर्व व्याप्येव परिनिष्ठति गणेशो. ३१७ भर्ग प्रत्यापो ह वै भौः गायत्रीर.२ भवानेव गच्छत्विति बृह. ६१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy