SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ बटरका उपनिषद्वाक्यमहाकोशः - म. रा४ बटरकाणि सम्पतन्तीव दृश्यन्ते नि बध्वा योगासन पूर्व हदेशे हृदयाजलिः त्रि.ना.२।१४५ तदा न पश्येत्तदप्येवमेव विद्यात ऐत.४६ बन्धत्वमपिचेन्मोक्षो बन्धाभावे क बटुको हि शाश्वतेन पुराणेन वेषमूर्जेण मोक्षता ते.वि. ५।२४ तपसा नियन्ता बटको. २३ बन्धनस्थस्येवास्वातंत्र्य, यमविषयस्थबदरीफलमात्रं तु ( रुद्राक्षस्य ) स्यैव बहुभयावस्थम् मैत्रा. ४२ मध्यमं प्रोच्यते बुधैः । अधर्म बन्धमुक्तिविहीनोऽहंशाश्वतानन्दविग्रहः ते. बि. ३१३७ चणमात्रं स्यात् .... रु.जा. ७ बन्धमुद्रा कृता येन नासाग्रे तु बद्धपद्मासनस्तिष्ठन्नोन्मीलितलोचनः। . स्वलोचने ब्र. वि. ६९ ..स्पर्शान् परिहरञ्छनैः बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः ते.चिं. ४।६६ बद्धपद्मासनं कृत्वा सरस्वत्यास्तु बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा वालनम् । दक्षनाध्या समाकृष्य सुखादि वा ते. बि. ५॥३८ बहिष्ठं पत्रनं शनैः । यथेष्टं पूरयेद्वायु.. योगकुं.श२३ वन्धमोक्षादिहीनोऽस्मि शुद्धमझास्मि बद्धपद्मासनो योगी प्राणं चन्द्रेण सोऽस्म्यहम् मैत्रे. २९ पूरयेत् ..भूयः सूर्येण रेचयेत् यो. चू. ९५ बन्धमोक्षौ न चास्मनि २आत्मो. २९ बद्धपद्मासनो योगी नमस्कृत्य गुरुं बन्धं कुर्वन्ति धातवः अमन. ११३७ शिवम् । नासाग्रदृष्टिरेकाकी बन्धं मोक्षं च या वेत्ति भ.गी.१८१३० प्राणायाम समभ्यसेत् यो. च.१०६ बन्धाय विषयासक्तं मुक्त (मुक्त्यै, बदमुक्तो महीपालो प्रासमात्रेण मुक्का) निर्विषयं स्मृतम् (मनः) तुष्यति । परैरबद्धो नाक्रान्तो बि. बि. २+ मैत्रा. ४।१७+ अमन. २।७५ न राष्ट्र बहु मन्यते महो. ५।७४ बन्धास्थामथ मोक्षास्थां सुखदुःखबद्धः खेचरतां (ग्स: ) धत्ते ब्रह्मत्वं दशामपि । त्यक्त्वा सदसदास्था ग्सचेतसि वराहो.२/७९ त्वं तिष्ठाक्षब्धमहाधिवत् महो. ६१५३ बद्धः सुनादगन्धेन सद्यः सन्त्यक्तचा बन्धुपुत्रमनुमोदयित्वाऽनवेक्ष्यमाणो पलः। नादग्रहणतश्चित्तमन्तरङ्ग द्वन्द्वसहः प्रशान्तः । प्राचीमुदीची भुजङ्गमः ना. बि. ४३ वा निवर्तयश्चरेत शाध्याय. १८ बद्धो मुच्येत बन्धनात् सूर्यता.१।१३ बद्धो मुक्तोऽहमद्धतात्माऽहम् बन्धुरात्माऽऽत्मनस्तस्य भ. गी. ६६ भा. प्र. १० । बन्यो जालन्धराख्योऽयममृताबद्धो दि वामनामद्धो मोक्षः स्याद्वासनाक्षयः प्यायकारक: यो.त.१११११ मुक्ति. २०६८ बन्नन्गभ्यां श्रोत्रादि करणानि बन्धोजालंधराख्योऽयंमृत्युमातङ्गकेसरी श्यो.त. ११९ यथातथम् । युथानस्य यथोक्तेन वन्धो मोक्षः सुखं दु:वं ध्यानं चित्तं वर्मना स्ववशं मनः त्रि.ना.२१११६ सुरासुराः। गौणं मुख्यं परं बनाति हि शिरोजासमधोगामि । चान्यत सर्व मिथ्या न संशयः ते.चिं. ५।४४ नभोमलम् । ततो जालन्धरो बभ्रश्च बकर्णश्च नीलग्रीवश्चय:शिवः नीलक. ३२ बन्धः कष्टदुःखौघनाशनः यो. चू. ५० बम्भ्रम्यमाणमिव चाकश्यमानमिव बध्वा प्रागासनं विप्रो ऋजकायः समा जाज्वल्यमानमिव देदीप्यमानमिव हितः। नासाग्रन्यस्तनयन: भि.बा.२१९२ लेलिहानं तदेव मे ब्रह्म मार्षे. ५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy