SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ बहोपी उपनिषद्वाक्यमहाकोशः बहिःस. बहस्पीडाभिरामाय रामायाकुण्ठमेधसे । । बहवो नैकमार्गेण प्राप्ता नित्यत्वमागताः ब्र. वि.२५ रमामानसहंसाय गोविन्दाय - बहवो मर्या ब्राह्मणायना निरिन्द्रिया नमो नमः गो. पू. ४७. विसुकृतोऽस्माल्लोकात्प्रयन्ति बृह.६।४।४ बलमिति विद्युति तेत्ति.३।१०।२ बहिरङ्गा जगत्कारणभूता सैवाविद्याबल्लवीवदनाम्भोजमालिने नृत्तशालिने । रूपेण जीवबन्धभूता क्रिया शक्तिश्च नमः प्रणतपालाय श्रीकृष्णाय . लीलाशक्तिश्वरति राधिको. ९ नमोनमः गो.पू. ४।१० । बहिरन्तश्च भूतानां भ.गी.१३३१६ जलं ज्ञानं सुराणां वै तेषां र बहिरन्तश्चोपवीती विप्रः सन्यस्तुमर्हति । ज्ञान हृतं क्षणात् कृष्णो. १२ बलं देवानाममतस्य विष्णोः ___ एकयज्ञोपवीती तु नैव सन्यस्तुमर्हति परत्र. २. सुदर्श.६ बहिरस्तङ्गते प्राणे यावन्नापान उद्तः। बलं बलवतां चाहं भ.गी. ७११ बलं वाव विज्ञानाद्भूयोऽपि ह ___ ताक्पूर्णा समावस्या बहिष्ट शत विज्ञानवतामेको बलवा. कुम्भकं विदुः मुक्तिको.२०५२ नाकम्पयते छान्नो.७८१ या है यहिरुपशमिते चराचरात्मा स्वयमनुबलं भीमाभिरक्षितम भ.गी. १० भूयत एव देवदेवः बलं भीष्माभिरक्षितम् भी हिमायया वेष्टितं भवति चक्र न. प. ५/३ बलंदावविज्ञानाद्वयोऽपीहशतं (मा.पा.) छां.स. १८१ . बहिलेक्ष्यं तु नासाग्रे चतुष्पडदशबलात्कामपिशाचेन विवश: परिभूयते महो. ३१३४ , द्वादशाङ्गुलीभिः... व्योमत्वं बलादिव नियोजितः भ.गी. ३१३६ पश्यति स तु योगी म. बा. १२३ बलाद्वाव भूयोऽस्तीति तन्मे भगवान् '! बहिर्विरेचनं वायोग्दराद्रेचकः स्मृतः जा. द.६।१३ छांदो. ७८ बहिश्चेतो गृहीतं सदृष्टं वैतथ्यमेतयोः वैतथ्य. ९ बलेचित्तसंयमाद्धनुमदादिबलम शांडि. ५२ बहिश्चतो गृहीतं सद्युक्तं वैतभ्यमेतयोः वैत य. १० बलेन तपः, तपसा श्रद्धा ( भवति ) महाना.१७॥१३ बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थ बलेन पर्वताः ( तिष्ठन्ति) छांदो.७।८।१ महामुने । पात्मतीर्थ महाबलेन लोकस्तिष्ठति, बलमुपास्व छांदो. ७८१ तीर्थमन्यत्तीर्थ निरर्थकम् मा.द. ४.५३ बलेनापःपर्वताबलेनदेवमनुष्या:(मा.पा.) छां.उ. ७1८1१ बहिः कुर्वन्नकुर्वन्वा कर्ता भोक्ता बळेन वै पृथिवी तिष्ठति, बलेनान्तरिक्षं नहि कचिन् अ.पू. ११५७ बन द्यौर्बलेन पर्वता बलेन देव (मथ) बहिःकृतेन्द्रियार्थान्स्त्रशरीरामनुष्या बलन पशवश्ववया५मिच दुपलभते तृणवनस्पतयः श्वापदान्याकीटपिपी. बहिः वृत्रिमरम्मो हृदि संगमलकंबलेनलोकस्तिष्ठतिबलभुपास्वेति छांदो.७५८१ वर्जितः । कता बहिरकन्तिलाक बरेन वै लोकास्तिन्ति ( मा. पा.) छां.र. /८।५ विहर शुद्धधीः महो. ६।६८ अम्तिमा २५ र कानमा गमिश्य इति छांदो.५.१६।२ वहः प्रज्ञो विभुविधा ह्यन्त:मस्तिष श्रागन इति होवाच छांदो.५।१६।२ प्रज्ञस्तु तैजसः भागम.१ बहव इमेऽस्मिन्पुरुषे कामा नाना बहिः प्रपञ्चशिखोपवीतित्वमनाहत्य त्यया व्याधिभिः परिपूर्णोऽस्मि प्रणवहंसशिखोपवीतित्वमवलम्व्य नाशिष्यामीति छांदो.४।१०।३ : मोक्षसाधनं कुर्यात् परब. २२ बहवो ज्ञाननपसा भ.गी. ४१० बहिःमर्वसमाचारो लोकेविहार विमर: महो. ६/६७ ब्रवीतु मा. ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy