SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रियां वा प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोक: प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् प्रियो हि ज्ञानिनोऽत्यर्थ प्रियो हैव भवति स्मरन्ति हैवास्य प्रीतिः प्रीत्या भवति प्रेतान भूतगणांश्चान्ये त्यामालोकादमृता भवन्ति प्रेस्येन्द्रो भूत्वैषु लोकेषु राजति प्रेमानन्द एक सुस्वादैविकी प्रेमानन्दमनुभवन्ती भक्तास्तलीलोप योग्या भवन्ति प्रेयो मन्दो योगक्षेमो वृणीते प्रेरयेद्वा तथा भिक्षु: स्वप्नेऽपि न कदाचन हामृतस्य यच्छतामेतद्वद्धकमोचनम् प्रेदि तु तत्र प्रतीत्य मह्मचर्य वत्स्याव इति भवानेव गच्छत्विति हि तु तत्र प्रतीत्य प्रह्मचर्ये वत्स्यावः मा. पा. ) फट्फट्महि महाकृत्ये विधूमानिसम प्रभे । इन शत्रुंस्त्रिशूलेन क्रुद्धास्ये पिब शोणितम् फलपत्रोदकाहारः पर्वतवन वनदेवता लयेषु सवरेत् फलमुदिश्य वा पुनः ( पुरुष ) फलमूलोकान्वितं तपोवनं प्राप्य ... फलमूलपुष्पवारेिमि.... वेदान्तश्रवणं दुर्ध-योगं समारमेत् फलविमुद्राङ्गी सज्वानं सहतेऽचिमान् फले कतकवृक्षस्य यद्यप्यम्बुप्रसादकृत् । न नाममणादेव तस्य वादि प्रसीदति फलं त्यक्त्वा मनीषिणः फलं यज्ञतपःक्रियाः फलादुत्पद्यमानः सन्नतेहेतुः प्रसिद्धयति Jain Education International उपनिषद्वाक्यमहाकोशः मुण्ड. १/२/६ ना. प. ३१५१ भ.गी. ७/१७ कौ.व. २०४ सामर. ९५ भ.गी. १७१४ केनो. २/५ १ ऐत. ७२ सामर. ३९ सामर. ९२ कठो. २१२ ना. प. ४/९ सहवे. ९ बृह. ६|२|४ बृ. उ. ६/२/४ वनदु. ९४ ना. प. ४।४८ भ.गी. १७/२१ । फेनाद प्रोक्तमादित्यमाहात्म्यं यन्मां त्वमनु पृच्छसि प्रोक्तवानहमव्ययम् प्रोक्तं कचिदविद्येति कचिदिच्छेति शांडि. १/५/१ सभ्याली. ६ भवसं. ११५० भ.गी. २२५१ भ.गी. १७१२५ अ. शां. १७ सम्मतम् प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी प्रोच्यते गुणसङ्ख्याने प्रोच्यमानमशेषेण प्रोता त्वमेता विचितिः क्रमाणां प्रजापतिछन्दमयो विगर्भः फ प्रोवाच तां ततो महाविद्याम् ( अथ ) प्रोप्याऽऽयन् पुत्रस्य मूर्धानमभिमृशति वदाचरणम् लवा होते महढा यज्ञरूपा अष्टादशो कमरं येषु कर्म लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते प्लुतप्रणवप्रयोगेण समस्तमो मिति प्रयुक्त आत्मज्योतिः सकृदावर्तते प्लुतप्लुत्युपसंहारः फलानां पुरुषः, पुरुषस्य रेतः फले को निबध्यते फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् फलो वा एष लोकानामजगे महात्मा ३९७ For Private & Personal Use Only सूर्यता. ११० भ.गी. ४११ महो. ५/१३२ कृष्णो. ४ भ.गी. १८ १९ भ.गी. १८१२९ एका. उ. ९ मुंड. ११२२१३ कौ.त. २११९ निर्वाणो. ८ मुण्ड. १/२/७ बृ. जा. २।१७ अ. शिखो. १ तुरीयो. १ बृह. ६|४|१ भ.गी. ५/१२ अध्यात्मो. ४९ विश्वं यः पाति फालोद्धुंगललाटविशेषमण्डले निरन्तरं तेजस्कारकयोगविस्कुरणेन पश्यति चेत् सिद्धो भवति फेनपा उन्मादकाः शीर्षपर्णफलभोजिनी यत्र तत्र वसन्तोऽपरि चरणं कृत्वा... आत्मानं प्रार्थयन्ते आश्रमो. ३ फेनादण्डं भवत्यण्डाद्रह्मा भवति [ अ. शिरः. ३।१५+ फेनाद्बुद्बुदमभवत् । मण्डाद्रह्माऽभवत् पारमा ८२ अद्वयता. २ बटुको. २७ गायत्रीर. १ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy