SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३९६ प्राधान्ये प्राधान्येनात्र भेद एव, स भेदः वस्तुतस्त्वमेद एव प्राप्तकर्मकरो नित्यं शत्रु मित्रसमानदृक् । ईहितानीहितैर्मुको न शोचति न काङ्क्ष प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा । स्वरूपे तपसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज ( एवं ) प्राप्तानन्दः परमयोगी भवति प्राप्तानुत्तमविश्रान्तिर्न किञ्चिदिह वाञ्छति प्राप्तुं तत्सहजस्वभावमनिशं सेवन्त्र मेकं गुरुम् प्राप्ते ज्ञानेन विज्ञाने ज्ञेयेच परमात्मनि ...हृदि संस्थिते प्राप्नुयात् पुण्यकर्मणाम् प्राप्य चान्ते ततश्चैव ज्ञानयोगमनुत्त मम । विरोधेन धर्मस्य सच्चरेत् पृथिवीमिमाम् प्राप्य ज्ञानदशामेतां पशुम्लेच्छादयोऽपि ये । सदेद्दा वाऽप्यदेहा वा ते मुक्ता नात्र संशयः 1 प्राप्यन्ते मां न पुनरावर्तन्ते प्राप्य पुण्यकृता श् लोकान् प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम् । नापन्नादिमध्यान्तं किमतः परमीइते प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते । पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते उपनिषदकोशः विद्यते प्रारब्ध कर्मपर्यन्तमहिनिर्मोकवव्यवहरति त्रि.मं.ना.२/२ Jain Education International महो. ६१६४ महो. २१७२ मं. ना. २१९ महो. २/४७ अमन. २/४१ भ.गी. १८१७१ ना.प. ६१३३ महो. ५/३९ भस्मजा. शु७ भ.गी. ६४१ महो. ३१२ प्राप्यान्तं कर्मणस्तस्य यत्किह करोत्ययम् । तस्माल्लोकात्पुनरैति बृह. ४/४/६ प्रायश्चित्तीयस्त्वधस्तात्तिर्यक्तिस्रो ख. शां. ८५ हिमांशुप्रभाभिः प्रजननकर्मा (अभिः) प्रा.हो. २/४ प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न भवसं. ११३ पैङ्गलो. ४|४ दिवा ने प्रारब्धकल्पनाप्यस्य देवस्य भ्रान्तिरेव हि प्रारब्धनाशात्प्रतिभाननाशः.. प्रारब्धप्रतिभासनाशपर्यन्तं चतुर्विध स्वरूपं ज्ञात्वा देहपतन पर्यन्तं स्वरूपानुसन्धानेन वसेत् प्रारब्धमतः कुतः प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः | देहात्मभावो नैवेष्टः प्रारम्भं त्यजतामत: प्रारब्धाणाम्यर्जितानि कर्मत्रयमितीरितम् प्रारब्धान्ते देहहानिर्मायेति श्रीयतेऽखिला प्रारम्भे यथा कादीनां मध्यात्मो. ५७ वराहो. २२६९ प्रिया बतारे नः सती प्रियं भाषसे प्रिया वै खलु नो भवति सती प्रियमवृधत् For Private & Personal Use Only ना. प. ७१३ अध्यात्मो. ५८ प्रादुर्भावस्तत्सर्वात्मना नष्टाया अविद्याया उन्मेषकाले पुनमदयो भवति प्राश्याचम्यायं निविधवा परित्राहिवासामुण्टोपवह शुचिरद्रोही मैक्षमाणो ब्रह्मभूयाय भवति प्रास्मा आशा अग्रण्वन् प्रादुत्यागं विचक्षणाः प्रियमित्येतदुपासीत प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते ५/१३/२+१४/२१+१५/२+१६/२+ १७/२ प्रियं ब्रुवाणं त्र्यालय रोल्स्यतीतीश्वरो ६थै म्या प्रियः प्रियायार्हसि देव मोदुम् प्रिया च मानसी, प्रतिरूपा च चाक्षुषी प्रियात्मजनन वर्धन- परिणाम-क्षय नाशाः षङ्कायाः प्रियाप्रिये न स्पृशतस्तथैव च शुभा शुभे । तमसा प्रस्तवद्भानादमतोऽपि रविर्जनैः अध्यात्मो. ५६ वराहो. १११२ वराहो. ११७१ त्रि.म.ना. ५/१ याज्ञव. २ चि. १५/२ अ. गी. १८/२ बृह. ४/१/३० छां. ५/१२१२ ह. ११४१८ भ.गी. १९४४ कौ.त. ११३ मुगलो. ४२ २ मो. १५ बृह. २|४|४ बृह. ४/५/५ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy