SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्राणो वा प्राणो वा तदभ्यार्चत् प्राणो वाव संवर्गः, स यदा स्वपिति, प्राणमेव वागप्येति, प्राणं चक्षुः, प्राण श्रोत्रं, प्राणं मनः, प्राणो ह्येवैतान्सर्वान्संवृङ्क्ते छांदो. ४ ३ ३ १ ऐव. २1१1३ ( क्षत्रं-) प्राणो वै क्षत्रं, प्राणो हि त्रायते .. बृह. ५।१३१४ प्राणो वै गृत्सोऽपानो मदः प्राणो वै ग्रहः, सोऽपानेन नातिप्रण गृहीतोऽपानेन हि गन्धाजिघ्रति प्राणो वै ज्येष्ठश्च श्रष्ठश्व, ज्येष्ठश्व श्रेष्ठश्व स्नां भवति प्राणो वै बलं तत्प्राणे प्रतिष्ठितम् प्राणो वै ब्रह्मेत्यप्राणतो हि किरस्यात् प्राणो वै यज्ञस्योद्वाता प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रमन्ते प्राणो वै वायुः प्राणो वै सम्राट् परमं ब्रह्म, प्राणो जहाति नैनं प्राणो व्यानोऽपान उदानः समानः प्राणोऽसौ लोकः प्राणो ही सर्वमुत्थापयति प्राणो (प्राणी)स्मात्सर्वान् गन्धानाभ विसृजते प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व प्राणो ह पिता, प्राणो माता, प्राणो भ्राता, प्राणःस्वसा, प्राणआचार्यः, प्राणो ब्राह्मणः प्राणो हविः प्राणो हिङ्कागे वाक्प्रस्तावचक्षुरुद्गीथः श्रोत्र प्रतिहारो मनो निधनं परोवरीयारसि वैतानि प्राणो हि भूतानामायुः प्राणो हि वा अङ्गाना रसः प्राणो हि वै क्षत्रं त्रायते हैनं प्राणः प्राणो ह्यविज्ञातः प्राणपनं तत्राऽवति प्राणो ह्येवैतानि सर्वाणि भवति प्राणी वैतानि सर्वाणि भवन्ति Jain Education International उपनिषद्वाक्यमहाकोशः १ ऐत. २ १ १ बृह. ३/२/२ बृह. ६/१/१ बुद्द. ५/१४|४ बृह. ४/१/३ बृह. ३।११५ वृह. ५/१२/१ मैत्रा. ६/३३ बृद्द. ४।१।३ तैत्ति. १७७१ बृ. उ. १।५।४ बृह. ५/१३/१ छांदो. ७/१५/१ चिरयु. १११ कौ. स. ३३४ : को. त. ३१२ द. २७ तैत्ति. २३ बृह. १/३/१९ बृह. ५/१३/४ बृह. १२५ १० छां. ७ १५/१४ छां. ५/१/१५ 1 प्राधान्यतः प्राणो होवैतान्सर्वा सवृद्ध इति प्राणो ह्येष आत्मा प्राणो ह्येष यएषतपति [ १ऐव. २/१/१ + ३३४ प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन्विद्वान्भवतेनातिवादी । आत्मक्रीड आत्मरतिः क्रियावानेष ह्मविदां वरिष्ठः प्राणो ह्येष सर्वभूतैर्विभाति (मा.पा.) प्रातरधीयानो रात्रिकृतं पापं नाशयति [ अ. मा. ७+नारा. ५+ प्रातरादित्यमुपतिष्ठते दिशामेक• पुण्डरीकमस्यहं मनुष्याणामेकपुण्डरीकं भूयासमिति प्रातर्मध्यन्दिने सायमर्धरात्रे च (तु) कुमकान् । शनैरशीतिपर्यन्तं चतु वरं समभ्यसेत् [त्रि.प्रा.२।१०१+ यो. त. ४३ [शाण्डिल्यो. १२७/२ प्रातर्मेध्याह्नयोः षण्मासकृतानि पापानि नाशयति प्रातचित्रादिवर्णाखण्ड सूर्यचक्रवद्वह्निज्वालावलीवत्तद्विहीनान्तरिक्ष वत्पश्यति प्रातः काले च पूर्वेद्युर्यद्भक्तैः प्रार्थितं मुहुः । तद्वैक्षं प्राक्प्रणीतंस्यात्स्थितिं कुर्यात्तथापि वा प्रातः प्रसाधनं दत्त्वा कार्य सम्मार्जनाञ्जनम् । प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च । भूतिरुद्राक्षभरण उदीचीं दिशमाश्रयेत् प्रातः स्नानोपवासादिकाय क्लेशांश्च ३९५ For Private & Personal Use Only छांदो. ४/३/३ ब्रह्मो. १ मुण्टो. ३१४ मुण्डो. ३१११४ देव्यु. २६ वृह. ६/३१६ गायत्री. ११ अद्वयता. ४ १ सं. सो. २/६७ शिवो. ७/२४ २ बिल्वो ७ १यो.न. ४८ वर्जयेत् प्रादक्षिण्याद्दारिद्र्यनाशिनीं घ्राणसर्पणादन्तर्मलनाशिनीं य एवं वेद स वैष्णवो भवति प्रादुर्भावश्च भूतानां देहत्यागस्तथैव च । प्राप्तिव्यायामयोगश्च विधानमनुवर्तते भवसं. १1११ प्रादुर्भूतोसुराष्ट्रेऽस्मिन् [ श्रीसू. ७+ऋ. खि. ५/८/७७ प्राधान्यतः कुरुश्रेष्ठ भ.गी. १०।१९ तुलस्यु. २ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy