SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३९४ प्राणे ही उपनिषद्वाक्यमहाकोशः प्राणो वा. . भवति प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते बृह. ५।१३।२ प्राणोऽपानः समानश्चोदानव्यानोच प्राणे हीमानि सर्वाणि भूतानि रमन्ते बृह. ५।१२।१ । वायवः । पञ्चकर्मेन्द्रियैर्युक्ताज्ञानप्राणे हीमानि सर्वाणि भूतानि सम्यश्चि बृह. ५।१३।३ शक्तिबलोद्यताः ब्र. वि. ६६ प्राणैरयममुमिन् स यदोरक्रमिष्यन् प्राणो ब्रह्मा, कं ब्रह्म, खं ब्रह्म छांदो.४।१०१५ बृह. ५१५२ प्राणो ब्रह्मेति व्यजानात् तैत्ति. ३१३ प्राणलं बलेन तपस्तपसा श्रद्धा... प्राणो ब्रह्मेति हस्मा ह कौषीतकिस्तस्य स्मारेण विज्ञानं विज्ञानेनात्मानं ह का एतस्य प्राणस्य ब्रह्मणो मनो वेदयति म.ना.१७४१३ दूतं चक्षुर्गात्रं श्रोत्रं संश्रावयित कौ. स. २११ प्राणैर्मनः, मनसश्च विज्ञान, विज्ञाना प्राणो ब्रह्मेति ह स्माह पैड्मयस्तस्य हवा एतस्य प्राणस्य ब्रह्मणो वाक्परस्ता म.ना.१७७१३ दानन्दो ब्रह्मयोनिः चक्षुरारुन्धे चक्षुः परस्ताच्छोत्रप्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्धि. मारुन्धे श्रोत्रं परस्तान्मन आरुन्थे शुद्धा विभवत्येष यात्मा. मुण्ड, ३।१२९ मनः परस्तात्याण मारंधे को. स. १२ प्राणो मग्निः परमात्मा पञ्चवायु प्राणो ब्रोत्येक माहु स्तन, तथा भिरावृतः प्रा.हो. १३१२ शुष्यति वे प्राण तेऽस्मात् बह.५।१२।१ प्राणोऽनिस्तस्येमा इष्टका: मंत्रा. ६३३ । प्राणो भ्राताप्राण: स्वसा प्राण प्राचार्यः छां.७१५१ प्राणोऽग्निः परमात्मा वै पञ्चवायुः प्राणो मनुष्याः बृह. १।५।६ समाश्रितः। स प्रीतः प्रीणातु प्राणोऽयमनिशं ब्रह्मन्स्पन्दशक्तिः विश्वं विश्वभुक मैत्रा. ६९ सदागतिः अ. पू. ५२५ प्राणोऽग्निः सूर्य इति प्रतापवत्येषा(तनूः) मैत्रा. ६५ प्राणो वंश इति विद्यात् ३ऐत. १।४।१ प्राणो देहस्थितो यावदपानं तु प्राणो वंश इति स्थविरः शाकल्य: ३ऐत. २०११ निरोधयेत् यो. च. १०० प्राणो वा अन्नम् तैत्ति. ३१७ (तस्य प्राणोधमोवागर्चिश्चक्षुरङ्गारा: प्राणो वा अन्नस्य रसा, मन:प्राणस्य, श्रोत्रं विस्फुलिंगास्वस्मिन्नेतरिम विज्ञानं मनसः मैत्रा. ६।१३ नमो देवा ममं जुह्वति तस्या । प्राणो वा अमृतं नामरूपे सत्यं माहुत्यै रेतः सम्भवति बृह. ६।२।१२ ताभ्यामयं प्राणश्छन्नः बृह. १।६।३ प्राणो नाम देवताऽवरोधिनी सा... प्राणो वा आयुः को.त. ३२ सस्यै स्वाहा को. त. २।३ प्राणो वा अहमस्म्यूष, प्राणः सर्वाणि प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ म.पू.५४४१ भूतानि प्राणो होष य एष तपति १ऐत. २०१४ प्राणोऽपानस्तथा व्यानः समानोदान एव प्राणो वा इद५ सर्व भूतं यदिदं किश्च छां. २१५४ च । नागः कूर्मश्च ककरो देवदत्तो (उक्थं)प्राणो वा उक्थं प्राणो हीदर धनजयः । एते नाडीषु सर्वासु सर्वमुस्थापयत्युद्धास्मादुक्थविद्वीरचरंति दश वायवः जा.द. ४।२३ स्तिष्ठत्युक्थस्य सायुज्य सलोकतां प्राणोऽपानो व्यान इत्यष्टावक्षराणि बृह. ५।१४।३ ।। जयति बृह. ५।१३।१ प्राणोऽपानो व्यान इति प्राणवत्येषा(सन) मैत्रा. ६५ प्राणो वा माशाया भूयान् यथा वा प्राणोऽपानः समानश्वोदानो व्यानस्तथैव भरा नामो समर्पिता एवमस्मिच । नागः कूर्मः कुकरको देवदत्तो न्प्राणे सर्व समर्पितम् छांदो.७११५.१ धनश्रयः। प्राणाद्या:पश्चविख्याता प्राणो वा उत्प्राणेन हीद सर्वमुसब्धम् वृ.उ.१०२३ नागाद्याः पञ्च वायवः ध्या. बि.५६ प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च छांदो.५।१४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy