SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्राणाया उपनिषवाक्यमहाकोशः प्राणे सर्व ३९३ - प्राणायामेन युक्तस्य विप्रस्य नियता प्राणिकर्मवशादेव पटो यद्वत्प्रसारितः त्मनः । ...सत्यस्थं चैव जायते योगो. १३ प्राणिकर्मक्षयात् पुनस्तिरोभावयति । प्राणायामेन यक्तन सर्वरोगनयो भवेत। तस्मिन्नेवाखिलं विश्वं सङ्कोचित. प्राणायामवियुक्तेभ्यः सर्वरोग पटवद्वर्तते पडलो.१२ समुद्भवः यो.चू.११६ प्राणिनां देहमध्ये तु स्थितो हंसः प्राणायामैकनिष्ठस्य न किञ्चिदपि सदाच्युतः ब्र. वि. ६९ दुर्लभम् जा.द. ६१२० प्राणिनां देहमाश्रितः भ.गी.१५।१४ प्राणायामैदहेदोषान् धारणाभिश्च प्राणी भवति सर्वमायुरेति, ज्योकिल्बिषम । प्रत्याहारेण विषया जीवति,महान्प्रजया पशुभिर्भवति छांदो.२।१।२ न्ध्यानेनानीश्वरान्गुणान् [अ.ना.८+ योगो. १५ माणेगते यथादेहःसुखंदुःखनविन्दति । प्राणायामवेशीकृत्वा सर्वामिन्द्रिय तथा चेत्प्राणयुक्तोऽपि स कैवल्यावाहिनीम् । ततो युजीत मेधावी श्रमे वसेत् ना.प.३२७ प्राणं च मनसा मुनिः दुर्वासो.२।१५। प्राणे गलितसंवित्तौ तालुवं प्राणायामो भवेदेवंपातकेन्धनपावकः यो. चू.१०८ । द्वाद्वशान्तगे। अभ्यासादूर्ध्वप्राणा रुद्रा इदं मे माध्यन्दिनं सवनं छांदो.३।१६।४ रन्ध्रेण प्राणस्पन्दो निरुध्यते शांडि.११७३१ प्राणा वसव इदं मे प्रातस्सवनं प्राणे तृप्यति चक्षुस्तृप्यति छांदो.५।१९।२ छांदो.३।१६२ प्राणा वा ऋषयः महाना.१७४१५ बृह. २:२।३ प्राणे स्वमसि सन्धाता ब्रह्मन् प्राणा वाव रुद्रा एते हीदर सर्वर प्राणेन च स्वराख्येन प्रथिता रोदयन्ति ___ छांदो.३।१६।३ - वैखरी पुनः यो.शि. ३५ प्राणा वाव वसव एसे हीद सर्व प्राणेन आतानि जीवन्ति तैत्ति. ३१३ वासयन्ति बोकार प्राणेन रक्षनवरं कुलायं बहिष्कुलायाप्राणा वावादित्या एते हीदंसर्वमाददते छांदो.३।१६।५ । दमृतश्चरित्वा । स ईयतेऽमृतो या कामरहिरण्मयः पुरुष प्राणाविरुढचरति जीवस्तेन विना नहि त्रि.प्रा.२।६२ एकहरसः वृद. ४१३११२ प्राणा वै गयास्तत्प्राणारस्तो नया • प्राणेन सर्वानान्धानाप्नोति को. त. ३४ द्यारस्तो बृह.५।१४।४. प्राणा वे यशो विश्वरूपं प्राणेन सेवामुध्मिलोकेऽमृतत्वमानोति को, स. ३२ वृद.२।२।३ प्राणा वै यशो वीर्य तत्प्राणेषूत्क्रान्तेषु (परमं पदमिति च) प्राणेन्द्रियाद्यन्त: करणगुणादेः परतरं सच्चिदानन्दशरीर श्वयितुमध्रियत तस्य शरीर मयं नित्यमुक्तास्थानं परमं पदम् निरा.स.२९ एवं मन मासीत् बृह.१२६ प्राणेऽपानं तथाऽपरे भ.गी. ४२९ प्राणा व सत्यं तेषामेव सत्यम् बृह.२।१।२० · प्राणेभ्यो देवा देवेभ्यो लोकाः प्राणाशलन्तु तद्धमैंः का मैर्वा हन्यता (विप्रतिष्ठन्ते) [ कौ.त.॥३, ३+४।१९ मनः । आनन्दबुद्धिपूर्णस्य मम पाणे शरीरं प्रतिष्ठितम् तैत्ति. ३७ दुःखं कथं भवेत् आ.प्र.२२ प्राणेषुपञ्चविधंपरोवरीयः सामोपासीत छांदो. २०७१ प्राणास्तु रुद्रा विज्ञेया पविमुक्तं प्राणे सर्वर समर्पितं प्राणः प्राणेन पर स्मृतम् याति प्राणः प्राणं ददाति प्राणो प्राणास्त्वं भूमानमभिगायतादहयो ह पिता प्राणो माता प्राणो मे भविष्यन्तीति छांदो.१।५।४ भ्राती प्राणः स्वसा प्राण प्राचार्य: प्राणांस्त्यक्त्वा धनानि च भ.गी.११३३ प्राणो ब्राह्मणः छांदो.५१५।१ दुर्वासा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy