SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३८४ प्रत्यगमि उपनिषद्वाक्यमहाकोशः प्रथमायां प्रत्यगभिन्नपरोऽहं विध्वस्ताशेषविधि प्रथममाग्नेयं...दिव्यं विंशम् । दिग्देनिषेधोऽहम् आ. प्र.३ वतानि चत्वार्यक्षराणि सन्ध्यो . २१ प्रत्यगभिन्नं प्रदेवावशिष्यत इति पैङ्गलो.२।१० प्रथमरूपः पृथिवीरूपो भवति ना.पू.ता.१।१ प्रत्यगात्मानमज्ञानमायाशक्तेश्च प्रथमस्तप एव (धर्मस्कन्धः) छां. २।२३।१ साक्षिणम् । एकं ब्रह्माहमस्मीति प्रथमं कामस्ततः शक्तिस्तदनु तुरीयं ब्रह्मैव भवति स्वयम् कठरु.१५ द्वावेतौ परैतानि पञ्चाक्षराणि भवन्ति कामराज.१ प्रत्यगात्मापरं ज्योतिर्माया सातु महत्तमः पा.ब.२१ प्रथमं चेतनं यत्स्यादनाख्यं चेतनं... प्रत्यगात्मा परात्मा माया देति कथं.. सर्वसारो. १ चितः...बीजजाग्रत्तदुच्यते महो. ५।१० प्रत्यगानन्दरूपात्मा मूनि स्थाने परे प्रथमं तु ललाटके...द्वादशं कण्ठपृष्ठे पदे । अनन्तशक्तिसंयुक्तो जग मोक्षं देहि शिरसि ऊर्ध्वपुं. ६ द्रपेण भासते त्रि. ब्रा. २।९ प्रथमं निस्सृता दृष्टिः संलमा यत्र प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् । ___ कुत्रचित् । स्थिरीभूता च तत्रैव सकार उकारो मकार इति। नारा. ४ विनश्यति शनैः शनैः अमन. २०६५ प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् । अध्यात्मी.६१ प्रथमं प्रथमेन द्वितीयं द्वितीयेन तृतीयं प्रत्यग्दृष्टिनिमेष: त्रि.म.ना.४६ तृतीयेन चतुर्थ चतुर्थेन पञ्चम प्रत्यग्दृष्टपास्वस्वरूपचिन्तनमेवोन्मेष: त्रि.म.ना.४६ पञ्चमेन षष्ठं षष्ठेन प्रत्यक्षर. प्रत्यग्धातुर्नात्र संशीतिरस्ति मैत्रे. ११६ मुभयती माया लक्ष्मीश्च भवति ग. ५.२२ प्रत्यङवाक् प्राङितरौ च नेह.. बा.म. ६ प्रथमं प्रथेमन संयुज्यते, द्वितीय प्रत्यजनास्तिष्ठति स कोचान्तकाले । द्वितीयेन तृतीयं तृतीयेन चतुर्थ [ श्वेताश्व. श२+ बटुको. २२ चतुर्थेन पञ्चमं पश्चमेन नृ. पू. २२ प्रत्यक् जनास्तिष्ठति सर्वतोमुखः श्वेता. २०१६ प्रथमं ब्रह्मचक्रं स्याभिरावृत्तं भगाकृति योगरा. ५ प्रथमं यः पिवेहग्वेदः प्रीणातु महाना. २।१ माधम. ४ प्रत्यखस्तिष्ठति विश्वतोमुखः प्रथम प्रथिवीतत्त्वं जलतत्त्वं द्वितीयकम् । प्रत्यवायो न विद्यते म.गी. ९।२ तेजस्तत्वं तृतीयं स्याद्वायुतत्त्वं प्रत्याहारद्विषटेन जायते धारणा शुभा यो. चू.१११ चतुर्थकम् । बाकाशं पश्चमं तत्त्वं प्रत्याहारस्तथा ध्यानं प्राणायामोऽय मनः षष्ठमुदीरितम् । सप्तमं परम धारणा । वर्कश्चैव समाधिश्च । तत्त्वं यो जानाति स मोक्षभाक अमन. २१२ षडङ्गो योग उच्यते प्रथमं वासिष्ठं......चतुर्विशमाविरसं (अथ) प्रत्याहारः, स पञ्चविधः शांडि.१९८१ वैश्वामित्रमिति प्रत्यक्षराणाप्रत्येकं सप्तविंशतिधा भिन्नत्वेनेच्छा. मृषयो भवन्ति गायत्रीर. ७ ज्ञानक्रियात्मकब्रह्मग्रन्थिमद्रस प्रथम सत्यवसुसंज्ञकान् विश्वान्देवान् तन्तुब्रह्मनाडी ब्रह्मसूत्रम् .. भावनो. ८ ...सर्वत्र युग्मकृत्या ब्राह्मणानर्चयेन ना.प. ४:३९ प्रत्येवास्याहुतयस्तिष्टन्त्यथो प्रतिष्ठित्यै महाना.१०।१३ प्रयमा भक्तिसुन्दरी प्रकटिता । पश्चाप्रत्योहतामश्विना मृत्युमस्मदेवानामग्ने न्मायादासी प्रकटिता सामर. २ भिषजा शचीभिः महाना.१३३१० प्रथमभूमिकैवोक्ता मुमुक्षत्वप्रदायिनी प. पू. ५/८५ (ततः) प्रयमपादादुग्ररूपो देवः प्रथमाभ्यासकाले तु वित्राः स्युः १ यो.त. ३० प्रादुरभून अध्यक्तो. ७ प्रथमायां तु मात्रायां यदि प्राणर्विप्रथममाय...चतविशं ब्राझमिति युज्यते । भरतेवराजाऽसो सार्वप्रत्यक्षरं देवनानि गायत्रीर.. भौमः प्रजायन ना. बि. १२ पडतोचव सामाज्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy