SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रथमा उपनिषद्वाक्यमहाकोशः प्रबुद्धा ३८५ प्रथमारक्तपीतामह ब्रह्मदेवत्या (मात्रा) म.शिम्बो. १ प्रधानाः प्राणवाहिन्यो भूयस्तासु प्रथमावरण मित्रादयो द्वादशमन्त्राद्याः सूर्यता. ५।१ दश स्मृताः यो. चू. १६ प्रथमा शब्दब्रह्ममयी स्वाध्यायकाले प्रनष्टस्ते धनजय ( मोहः) १८७२ प्रसन्ना उद्धावनकरी सात्मिका सीतो. ३ प्र नूनं ब्रह्मणस्पतिर्मनं वदत्युक्थ्य नृ.पू. २०१३ प्रथमे निश्चिणीगात्रं द्वितीये गात्रभंजनम्। प्रध्यायितव्यं सर्वमिदं अ.शिखो.३ तृतीये स्वेदनं याति चतुर्थे कम्पते प्रपञ्चमखिलं यस्तु ज्ञानाग्नौ जुहुयाशिरः । पञ्चमे स्रवते तालु पप्ठेऽमृतनि धतिः । मात्मन्यनीन्समारोप्य वेषणम् । सप्तमे गढविज्ञानं पगवाचा सोऽग्निहोत्री महायतिः १सं.सो.२।१०. तथाऽष्टमे 11 अद्वयं नवमे देहं दिव्यं प्रपञ्चमुक्तचित्तोऽस्मि प्रपञ्चरहितो. चक्षुस्तथामलम् । दशमे परमं ब्रहा ऽस्म्यहम् मैत्रे. ३२० भवेदमात्मसन्निधौ (१०नावफलानि) हो.८-१० प्रपश्चलयः सम्पद्यते प्रपञ्चास्य मनःप्रथमेन तु पिण्डेन कलानां तस्य सम्भव: पिण्डो.४ कल्पितत्वात् म.वा.२६ प्रथमे दिवसे कार्य कुम्भकानां चतुष्टयं योगकुं.१।५४ प्रपञ्चवृत्तिपरित्यज्य जीवन्मुक्तोभवेत् सं.सो.२१७९ (ॐ) प्रथमे पश्चिमाम्नाया: प्रपथ्यावाखः स्वरूपानुसन्धानेन ना.प.५/५४ शारदामठः कीटवार्गसंप्रदायः मठाना.३ प्रपचे यदि विधेत (द्वैतं ) निवतेत प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं _ न संशयः म.वा.र.४ तदेतदमृतमुभयतः सत्येन परि. प्रपञ्चोऽपि द्विविधः, विद्याप्रपञ्चगृहीतर सत्यभूयमेव भवति वृह. ५।५।१ श्वाविद्याप्रपश्यश्चेति त्रि.स.ना.३२ प्रथमो मूलबन्धस्तु द्वितीयोडीयनाभित्रा प्रपञ्चोपशयं शिवम् ना.म.८२३ (कुम्भकः ) [ योगकुं. ११४१- यो.शि.१।१०३ प्रपञ्चो यदि वक्तव्यः सोऽपि शन्दप्रथमो द्वावहङ्कारावङ्गीकृत्या त्वलो. विवर्जितः ते.बि.उ.१।२१ किको। तृतीयाऽदङ्गानिस्त्याज्या प्रपञ्चो यदि विद्यत निवर्तेत न संशयः भागम. १७ लौकिकी दुःखदायिनी महो. ५।९५ (अहो) प्रपञ्चोऽयमनादिसिद्धो भवति सामर.९७ प्रथितः पुरुषोत्तमः भ.गी.१५।१८ प्रपदाच स्फिचश्चैव सङ्गिानि प्रचक्षते गुह्यका.२२ प्रदक्षिणमावृत्यांगनधानलमाणाः प्रपद्यन्ते नराधमाः भ.गी.७/१५ प्रत्यायन्ति कठरू. २ प्रपद्यन्तेऽन्यदेवताः भ.गी.७२० प्रदक्षिणात्रयं कृत्वा शिवम्पमिनिस्फुटम १ बिल्वो. ८ . प्रपद्ये शरणं देवी दुदुर्ग दुरितं हर देव्यु.२३ प्रयास गवां हितम् शिवो.९२ प्रपश्यद्भिर्जनार्दन भ.गी.११३९ प्रदुष्यन्ति कुलम्बियः भ.गी. ११४१ प्र पूर्य मनसा वन्दमानः चित्यु.१५।३ प्रद्युम्नमग्नौ वाय्वंश सङ्कर्षणमतः परम। प्र प्र यज्ञपति तिर चिच्यु.१२१२ व्योमांश परमात्मानं वासुदेवं सदा युद्धेः प्रशीणभोगेच्छस्य निरास्मरेत त्रि.ग्रा.२११४४ शिषः । नास्त्यविद्यामलमिति प्रद्विषन्तोऽभ्यसूयकाः भ.गी.१६।१८ प्राज्ञस्तूपदिशेगुमः महो.५।१०६ प्रधानक्षेत्रज्ञपतिगुणशः संसारमोक्ष प्रबुद्धा यत्र ने, विद्वान्सुपुति याति स्थितिबन्धहेतुः [वेता.६।१६+ भवसं.२१४६ योगिगद् याज्ञव. २५ प्रधानं प्रतिः निर्नित्या चाविकृति प्रबुद्धा वह्नियोगेन मनमा मरुता सह । स्तथा । एतानि नस्या नामानि सूचीबद्गात्रमादाय ब्रात्यूर्व विष्णुमाश्रित्य या स्थिता भवसं.२०१४ : सुपुम्नया यो. यू. ३८ प्रal Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy