SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रतिप प्रतिपद्यते स्वर्ग लोकं य एतानेवं पच ब्रह्मपुरुषान्स्वर्गस्य द्वारपान्वेद लोकस्य प्रतिबिम्बन्ति सरसीव तटद्रुमाः प्रतिबिम्बा एव जीवा इति कथ्यन्ते प्रतिबुद्धः सर्वविदिति छांदो. २/१३/६ अ. पू. ४/७१ त्रि. म. ना. ४१९ ब्रह्मो. १ प्रतिबोधविदितं मतममृतत्वं हि विन्दते केनो. २४ प्रतिबोधविदितं मतममतत्वं केनो. २१४ विदन्ते (मा.पा.) प्रतिभासत एवेदं जगत्परमार्थतः । ज्ञानदृष्टौ प्रसन्नायां प्रबोधविततोदये प्रतिमुच्चस्व स्वां पुरम् महो. ५/१०८ अरुणो. १ प्रतियोगिविनिर्मुक्तं तुर्यतुर्यमहं महः प्रतियोगिविनिर्मुक्तं श्रीरामपदमाश्रये प्रतिरूप इति वा अहमेवमुपास इति स य एतमेवमुपास्ते प्रतिरूप हैवैनमुपगच्छति, ना प्रतिरूपमथो प्रतिरूपोऽस्माज्जायते प्रतिरूप इति वा बहमेतमुपास इति स यो तमेवमुपास्ते प्रतिरूपो हैवास्य प्रजायामाजायतेनातिप्रतिरूपः प्रतिलोमरूपमेव स्याद्यत्क्षत्रियो ब्राह्मणमुपनयीत प्रतिलोमं चैतद्यद्वाह्मणः क्षत्रियमुपेयाझ मे वक्ष्यतीति प्रतिलोम शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयात् प्रतिवातेऽनुवाते वा न तिष्ठद्गुरुणा सह प्रतिवेशोऽसि प्रमा पाहि प्रमा पद्यस्व प्रतिषिद्धानि चैतानि सेवमानो व्रजे दध: ( सन्यासी ) प्रतिष्ठा च मे भूयात् प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् प्रतिष्ठावान् भवति प्रतिष्ठा वेदाः सर्वाङ्गाणि, सत्यमायतनम् उपनिषद्वाक्यमहाकोशः Jain Education International नृ. पू. शीर्षकं रामर. शीर्षक बृह. २।११८ कौ.व. ४।१० कौ.व. ४।१८ बृद्द. २/१/१५ f बृह. ६|४|१२| शित्रो. ७११५ तै. उ. ११४।७ १ सं. सो. २१८९ चित्त्यु. ७/१ प्रत्यक्षा प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः । तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वयम् प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः प्रतिष्ठा सूकरीविष्ठासमा गीता महर्षिभिः... तस्मादेनां परित्यज्य कीटवत्पर्यद्यति: प्रतिष्ठा ह वा एषा, यन् प्रणवः प्रतिष्ठां वयं लोकर सामाभिस स्थापयामः प्रतिष्ठास स्ताव ५हि सामेति प्रतिष्ठां वेद प्रति ह तिष्ठति, अस्मिश्च लोकेऽमुष्मिच चक्षुर्वाव प्रतिष्ठा प्रतिष्ठित इव ह्येवं लोक: प्रतिष्ठितोऽन्ने हृदयं सन्निधाय प्रतिष्ठितोऽव्यथमानान - ( नव्यथ ) प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता.. तां वेद विद्वान्प्रहरिष्यसि मूर्धा ते विपतिष्यति प्रतिहास्मै मरुतः प्राणान्दधति प्रतीची दिक् प्रत्यभ्वः प्राणाः प्रतीच्या मिन्द्रः सन्नताङ्ग उपास्ते प्रतीच्योsन्याः [ नद्यः ] यां यांच दिशमनु.. [ स्यन्दन्ते ] प्रतीच्यो यां यांच.. वा अक्षस्य (मा.पा.) प्रतीतिमंत्रयोगाश्च जायते पश्चिमेपथि प्र ते ब्रवीमि तदु मे निबोध प्रत्नोषि कमीड्यो मध्वरेषु सनाच For Private & Personal Use Only मानो... (मा.पा.) [छां.उ.७।४।३+ ७/५/३ ( यथ ) प्रतिसृष्याञ्जलौ मन्थमाधाय अपत्यमो नामास्यमा हि ते सर्वमिस हि ज्येष्ठः श्रेष्ठो राजाधिपतिः ३८३ अ.पू. ४/२७ कठरु. ११ ना. प. ५/१५ शौनको. ४/५ छांदो. १८७ छांदो. ५।१।३ संहितो. ४/२ मुण्ड. २२/७ होता नव्यश्व सत्सि [महाना. ६।१८+ प्रत्यक्ष दैवतं भानुः परोक्षं सर्वदेवताः छो. ५/२/५ प्रत्यक्षमा दिक्षान्तैर्वर्णैर्भावयेत् (मालां) तैत्ति. ३|१०|३ | प्रत्यक्षयजनं देहे सङ्क्षेपाच्छृणु गौतम प्रत्यक्षरमुभयतो माया लक्ष्मीश्च भवति प्रत्यक्षावगमं धर्म्य केनो. ४१८ छांदो. ५/२/६ छां. १।१०।११ सहबै. २२ बृह· ४१२२४ भस्मजा. २/१३ बृह. ३१८/९ बृ. उ. ३३टाए यो. शि. १११३२ कठो. १११४ वनदु. ११९ सूर्यता १|१० अ. मा. ३ प्र. वि. ५३ ग. पू. २२२ भ.गी. ९/२ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy