SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३८० प्रजाति বানিঘাশীহা: এখা प्रजहाति यदा कामान्सश्चित्तगता प्रजापतिस्तं यज्ञाय वसीयांसमात्मानं न्मुने । मयि सर्वात्मके तुष्टः स । मन्यमानो मनो यज्ञेनेजे अव्यक्तो.५ जीवन्मुक्त उच्यते वराहो.४।२८ प्रजापनिस्त्वं प्रपितामहश्च भ.गी.१२३९ प्रजाकामो वै प्रजापतिः स तपोऽतप्यत प्रो. श४ प्रजापतिर शरणं प्रपन्नोऽभूवं, सत्वा... छांदो.२।२२।४ प्रजाकामो ह वै प्रजापतिः (मा.पा.) प्रो. १।४ प्रजापति यो भुवनस्य गोपाः महाना.१३।९ प्रजा च स्वाध्यायप्रवचने च तैत्ति.१।९।१ प्रजापतिः कथं विमा: प्रजाः सृजेय. प्रजातिश्च स्वाध्यायप्रवचने च तैत्ति. १९४१ मिति चिन्तयन् .. अव्यक्तो. ७ प्रजानां रेतो हृदयम् १ऐत. २३३१ प्रजापतिः प्रजा अमृजत ग. पू. १३ प्रजापतये पुरुष चित्त्यु.१०२ प्रजापतिः प्रजायते, तम्मानारायणः प्रजापतये स्वाहेत्यनौ हुन्वा मन्थे प्रजायने ना.प.ता. '५।३ __ स्रवमयनयति बृह.६।३।३ प्रजापतिः प्रजायते ह प्रजया पशुभिः बृह.६।१६ प्रजापतिमेवाप्येति या प्रमापति प्रजापतिः प्रजया संविदान: ____ मेवास्तमेति सुबालो. ९९ [न. पू. २१६+ चित्त्यु. ११,१२,१३ प्रजापतिरमृतमानन्न इत्युपस्थे तेत्ति.३।१०।३ प्रजापतिः प्रमाः ममा व्यसंमत... ३पेत. २।६।१ प्रजापतिरुद्गीथेन चित्यु.८।२ प्रजापतिः प्रथमाना ऋतम्यात्मनाप्रजापतिर्जायते पुरुषोत्तमात् सि. वि.२ मानमभिसम्बभूव महाना.२७ प्रजापतिदेश होता प्रजापतिः प्रथमजा ऋतस्य | अस्माभिप्रजापतिर्देवान् ( असृजत्) बृह.५।५।१ दत्तं जरसः परस्तादच्छिन्नं प्रजापतिर्मनवे मनुः प्रजाभ्यः छांदो.८।१५।१ तंतुमनुसञ्चरेम [अथर्व.१२।१।६१ सहवै. ९ प्रजापतिर्लोकानभ्यतपत् छां.२।२३।२ +४।१७१ प्रजापते न वदेतान्यन्यो विश्वा (अथ )प्रजापतिर्लोकान्सिसृक्षमाण जातानि परिता बभूव[पारमा.६८+ म.ना.१३।१६ स्तस्या एव विद्याया यानि त्रिंश [ऋ.म.१०॥ २१११०+वा.सं.१०।२०+ २३६५ दक्षराणि तेभ्यस्त्री५ लोकान्... अव्यक्तो.६ प्रजापतेरनुमतिः चित्युः ९।२ प्रजापतिर्वा एषोऽप्रेऽतिष्ठत्स नारमतैकः मैत्रा. २।६ प्रजापतेः सभां वेश्म प्रपद्य यशोऽ प्रजापतिविराट् चैव पुरुषः सलिल भवामि छांदो.८१४१ मेव च । स्तूयते.. विभु.. अनिल प्रजा प्रतिष्ठा तन्तूनामिष्टापूतः परायणम् इतिहा. ६ प्रजापतिई कर्माणि ससृजे । तानि प्रजायते इ प्रजया पशुभिः, य एवं वेद बृह.६।१।६ सृष्टान्य योन्येनास्पर्धन्त यह. १५२१ प्रजा सन्धिः । प्रजननं सन्धानम् तै.उ. श६ प्रजापतिहि कारः प्राणः स्वरोऽन्नं प्रजा ह तिस्रो अत्यायमीयुः १ऐत.१४१०२ या वाग्विराद् छांदो.४१३२ प्रजा पगन्धनानि अस्माकं ददातु चित्त्यु.१२।१० प्रजापतिलोकेषु गार्गीति बृह.३।६।१ प्रजा मा मे रीरिष मायुरुग्र नृचक्षसं प्रजापतिश्चरति गमें अंतः वा.सं.३१११९ वा...[महाना.१३।१३+ चित्त्यु.१५।१ [ महाना. २१+ चित्त्यु.१३११ प्रज्वलदहिगं हविर्यथा न यजमानप्रजापतिश्चरसि गमें त्वमेव प्रतिजायसे प्रश्रो.२७ मासादयति भस्मजा.२१७ प्रजापतिश्छन्दमयो विगर्भ: एका . उ.९ प्रज्ञप्तेः सनिमित्तत्त्रमिष्यते युक्तिदर्शनात् अ.शां. २५ (सत्यं) प्रजापतिस्तपस्तत्वाऽनुव्याहर प्रज्ञः सनिमित्तत्वमन्यथाद्वयनाशत: अ.शां.२४ भूर्भुवस्वरित्येषा हाथ प्रजापतेः प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि स्थविष्टा तनूर्वा लोकवतीति मैत्रा.६६ रूपाण्याप्नोति को.त.३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy