SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रक्षया उपनिषवाक्यमहाकोशः प्रणव ३८१ को.त. ३६ प्रज्ञया जिह्वां समारुह्य जिह्वया सर्वा प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् । नन्नरसानाप्नोति को. त. ३६ ' एवंब्रह्मपरिज्ञानादेव मयोऽमृतो भवेत् वराहो. २०१९ प्रज्ञया पादौ समारुह्य पादाभ्यां प्रज्ञानं ते मयि जुहोम्यसौ स्वाहा कौ, त.२।४ सर्वा इत्या पाप्नोति को.त. ३६ प्रज्ञानं ब्रह्मा २ऐत.५/३+शु.र.२११+ आ. प्र.१ प्रज्ञया प्राणं समारुह्य प्राणेन सर्वा प्रज्ञानं ब्रह्म मय्यपि शु. र. ३२ अन्धानाप्नोति कौ. न. ३।६ प्रज्ञानं ब्रह्मेति वा अहं ब्रह्मास्मीति वा प्रज्ञया यो विजानाति (प्रत्यगात्मब्रह्म भाष्यते बढचो. ४ णो दं) स जीवन्मुक्त उच्यते म.वा.र. ८ प्रज्ञानादिमहावाक्यरहस्यादिकलेवरम् । प्रज्ञया वाचं समामा बाचा सर्वाणि विकलेवरकैवल्यं त्रिपाद्राममहं भजे शुकर शीर्षक नामान्यानोति त. श६ प्रज्ञा नाम देवतावरोधिनीसामेऽमुष्माप्रज्ञया शरीरं समानय शरीरेण सुख दिदमवरुन्धां तस्यै स्वाहा को. द. २१३ दुःखे भानोति १६ ; प्रक्षानेत्रो लोकः, प्रज्ञा प्रतिष्टा, प्रज्ञया श्रोत्रं समारुह्य श्रोत्रण सर्वान. प्रज्ञानं ब्रह्म [२ऐव.५/३+ बा. प्र. १ शब्दानाप्नोति को.त. श६ प्रज्ञानेननमाप्नुयात् ना.प. ९।१९ प्रज्ञया सत्यसङ्कल्पं ( मानोति) कौ.स. ३१२ प्रज्ञा प्रतिष्ठा तन्तूनामिष्टापूतः परायणम् इतिहा. ६ प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां प्रज्ञामयोदेवतामयोप्रह्ममयोऽमृतमयः _सर्वाणि कर्माण्यानोति सम्भूय देवता अप्येति १ऐत. २।४३ प्रज्ञया हि विपश्यति प्रज्ञामात्रा न स्युन भूतमात्राः स्युः को. त. ३१८ प्रज्ञयैव धियं समारुह्य प्रज्ञयैव धियो प्रज्ञामात्राः प्राणे अर्पिताः को. त. ३९ विज्ञातव्यं कामानाप्नोति को. त. ३२६ । प्रज्ञारूपा हि पश्यन्ती तुरीयस्य प्रज्ञयोपस्थं समारुह्योपस्थेनानन्द रति परा मता गान्धर्वो.१ प्रजातिमाप्नोति को. त. ३१६ प्रज्ञावादांश्च भाषसे भ.गी. २०११ प्रज्ञा च यस्मात्प्रसता पुराणी प्रज्ञेत्येनदुपासीत बृह. ४.१२ [शाण्डिल्यो. २।२।३+ श्वेताश्व.४।१८ प्रज्ञेनैषा विद्या जगत्सर्वमात्मा नृसिंहो.९।१ प्रज्ञा च सस्या: प्रसूता परा सा गुह्यका. ६१ । प्रवास्या एकमङ्गामुदूढम् कौ.स. ३५१ प्रझातोऽहंप्रशान्तोऽहंप्रकाशःपरमेश्वरः । प्रणतः सर्वदा तिष्ठेतू सर्वजीवेषु भोगतः यो. चू. ७३ एकथा चिन्त्यमानोऽहंद्वैताद्वैतविलक्षणः प्र.वि. १०१ प्रणम्य शिरसा देवं भ.गी.११११४ प्रज्ञानघन एवानन्दमयो हात्मा प्रणय उपवीतम् परब्र.६ ऽऽनन्दद्भुक चेतोमुखः प्राज्ञस्तृतीयः प्रणव इत्येवं ह्याहोद्गीधः मैत्रा.६४ पादः [ग. मो. ११३+५/६+ रामो. ता.२.: प्रणवत्वात्प्रकृतिरिति वदन्ति प्रधानधन एवायं नृसिंही. ८५. ब्रह्मवादिनः सीतो. ५ गजानलमदश्यापकहामाह्मम प्रणवप्रकृतिरूपत्वात् सा सीता अभावमव्यपदेयकास प्रकृतिरुच्यते सीतो. १ प्रत्ययसार प्रपञ्चोपशमं शान्तं ' प्रणवमेव परं ब्रह्मात्मप्रकाशं शून्य शिवमद्वैत चतुर्थ मन्यन्ते रामो. २४ जानन्तस्तत्रैव परिसमाप्तास्तस्माप्रज्ञानधनमानन्दं ब्रह्मास्मीति विभावयेत् अध्युप. ५१ देवानां व्रतमाचरन्नोवारे परे प्रज्ञानघनमानन्दं यः पश्यति स पश्यति जा.द.४।६० । ब्रह्मणि पर्यवसितो भवेत् नृसिंहो. ६३ 'प्रज्ञानमानन्दं ब्रह्म' इत्यादि प्रणवरूपस्यास्य परमात्मनोऽङ्गानि वाक्यविचार: मठाम्ना. ४ जानीते ग.शो. ५॥१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy