SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रकाश उपनिषद्वाक्यमहाकोशः प्रजया . .. प्रकाशवानस्मिल्लोके भवति प्रकाशवतो प्रकृत्या नियताः स्वया भ.गी. ७२० ह लोकाञ्जयति छांदो.४।५।३ प्रकृत्या सहितः श्यामः पीतवासा प्रकाशः परमेश्वरः ब्र.वि. १०१ : जटाधरः रा.पू.ता.४७ प्रकाशं च प्रवृत्ति च भ.गी.१४॥२२ प्रकृत्यैव च कर्माणि भ.गी.१२३० प्रकाशात्मकं लिङ्गं विद्यालिङ्गम लिङ्गोप. २ प्रक्षत्रमत्रमानोति क्षत्रस्य सायुज्य५ प्रकाशेभ्यः सदोमित्यन्तश्शरीरे सलोकतां जयति बृह. ५।१३ विशुद्दयोतयति मुहुर्मुरिति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा विगुत्प्रतीयात् अ.शिखो. २ तेनैनां त्रिरभ्युक्षति ' उत्तिष्ठातो प्रकृतित्वंततःसृष्टं तत्वादिगुणसाम्यतः सरस्व. ३६ विश्वावसोऽन्यामिच्छ ' इति । बृह. ६४।१९ प्रकृतिभिरभिपरीत्य तेजसं शरीरं प्रक्षिप्तं लवण तोये माद्यद्वद्विलीयते । कृत्वा... पुनरिमं लोकं प्रतिपद्यते निरुक्तो. २।२ मनोऽप्यभ्यासयोगेन तद्रह्मणि प्रकृतिमहदहमाद्या महामाया: गोपीचं. ७ लीयते ममन. १०२८ प्रकृतिर्माया पुरुषः शिवः ग. पू. २८ प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः। प्रकृतिस्त्वां नियोक्ष्यति भ.गी.१८/५९ पअिन्य इव हेमन्ते क्षीयन्ते भोगप्रकृतिस्थानि कर्षति भ.गी. १५७ वासनाः[महो.५/७७+ मुक्तिको.२।४१ प्रकृतिं च गुणैः सह भ.गी.१३१३४ प्रक्ष्यन्ति मामिमे महाशाला प्रकृति पुरुषं चैव [ भ.गी.१३२ +१३२२० . महाश्रोत्रिया: छांदो.५।११।३ प्रकृति मोहिनी श्रिताः भ.गी. ९।१२ प्रगलितनिजमायोऽहं निस्तुलप्रकृति यान्ति भूतानि भ.गी.१३।३४ - शिस्वरूपमात्रोऽहम् मा.प्र. २ प्रकृति यान्ति मामिकाम् भ. गी. ९७ ९।७ प्र च जुह्वत्यथो माहुर्दर्शपूर्णमासाविति बृह.११५२ प्रकृति विद्धि मे पराम् भ. गी. ७५ प्रचारण-विलेखन-स्थूलााम्मेषप्रकृति स्वामनिष्ठाय भ. गी. ४६ . निमेषादि वायोः शारीरको. ३ प्रकृति स्वामवष्टभ्य भ. गी. ९८ प्रचारणोत्तारणश्वासादिका वाय्वंशाः पैङ्गलोर प्रकृतिः पुरुषश्चोभौ समाया प्रचारो वायुलक्षणम् वराहो. ५।२ द्रह्मणः स्मृतो रामर. ५९ प्रचोदयादिति प्रचोदितकाम इमार प्रकृतिः स्वेति विज्ञेचा, स्वभाव न लोकान् प्रत्याश्रयते गायत्रीर. २ जहाति या अ. शां. ९ प्रकृतेरन्यथाभावी न कथञ्चिद्भविष्यति प्रचोदयिता चैषोऽस्य मैत्रा.२।४,५,९ अ. शां. २९+ अद्वैत. २१ प्रचोदयिताऽस्य को भगवन्नेतदस्माकं प्रकृतेर्गुणसम्मूढाः भ.गी. ३२२९ ब्रहीति सान्होवाच मैत्रा. २।३ प्रकृतेर्ज्ञानवानपि भ.गी. ३६३३ । प्रजन इति भूयांसस्तस्मायिष्ठाः प्रकृतेस्तु जगत्सर्व विकारं प्रोन्यते प्रजायन्ते महाना.१६३१२ बुधैः । तस्मादेतद्विकारोऽपि सर्व प्रजनश्च स्वाध्यायप्रवचने च तैत्ति .१४९।१ तु त्रिगुणात्मकम् भवसं. ४६ प्रजनश्चास्मि कन्दर्पः भ.गी.१०।२८ प्रकृते: क्रियमाणानि भ.गी. ३२७ प्रजहाति यदा कामान् भ.गी. २५५ प्रकृत्यष्टकरूपंचस्थानंगच्छति कुण्डली योगकुं. १७४. प्रजननं वै प्रतिष्ठा लोके वाधु... महाना.१७७ प्रकृत्याकाशवज्ञयाः सर्वे धर्मा प्रजननर सन्धानम् तैत्ति .१।३।३ अनादयः अ. शां. ९१ । प्रजया पशुभिरन्नाद्येन तेजसा प्रकृत्या परमेश्वर्या जगद्योन्याङ्किताङ्कभृत् रा. पू. ४८ ब्रह्मवर्चसेति छां.उ.५।२१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy