SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रकाश । हत्यान्द्रमा पृथिव्या उपनिषवाक्यमहाकोशः पृथिव्याश्च वैभवाणवमेदा पीतवर्णा । पैप्पलादं महाशाखं न देयं यस्य __ मृदो आयन्ते गोपीचं. ८ कस्यचित् । नास्तिकाय कृतघ्नाय पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी दुर्वृत्ताय दुरात्मने शरभो. ३३ चाग्निश्चाधितिष्ठतस्तत्तप्यति... छांदो.५।२।२ पोप्लयन्त्यद्भिरभिषीवयन्ति (यदिदं) आर्षे. १२२ पृथिव्यां धारयेश्चित्तं पातालगमनं भवेत् यो.शि.५।४९ पोषणादि शरीरस्य समानः कुरुते सदा त्रि.बा.२६८६ पृथिव्यां नाश्रु पातयेत् कुंडिको.४ पौण्ड्रकालिकनागाभ्यां चामराभ्यां पृथिव्यां यत्किञ्चिद्वस्तुमात्रं तस्यात्रि सुवीजितम् ।...' विष्णुवाह नमदैविक रूपं तत्रैवास्ति सामर. १० । स्तुभ्यं क्षेमं कुरु सदा मम' एवं पृथिव्यां या देवता सैषा पुरुषस्या ध्यायेत्रिसन्ध्यासु गरुडंनागभूषणम् गारुडो. ४ पौण्ड्रं दध्मौ महाशङ्ख भ.गी. २१५ पानमवष्टभ्यान्तरा यदाकाशः स समानो वायुानः प्रभो. ३२८ पौरुषेण प्रयत्लेन यस्मिन्नेव पदे मनः! (तस्य) पृथिव्येव समिदग्निधूमो । योज्यते तत्पदं प्राप्य निर्विकल्पो भवानघ महो.४।१०३ रात्रिरर्चिश्चन्द्रमा मडारा पौरुषेण प्रयत्नेन लालयेश्चित्तबालकम् मुक्तिको. २७ नक्षत्राणि विस्फुलिङ्गाः बृह. ६।२।११ ११ पौर्णमासी चामावास्या च स्तनो सन्ध्यो . २३ पृथिव्येव यस्यायतनमग्निर्लोको (प्रथ) पौर्णमास्यां पुरस्ताचंद्रमसं मनो ज्योतिः बृह. १९:१० दृश्यमानमुपतिष्ठेत को. त. २९ प्रथिव्यै चैनमग्नेश्च देवी वागाविशति बृह. १२५।१८ पौर्णमास्यां वाऽमावास्यायां वा शुद्ध. पृथुः समस्तान्प्रचचार लोका : पक्षे वा पुण्ये नक्षत्रेऽग्निमुपसमानव्याहतो वैरिविदारिचक्रः । स धाय...आज्याहतीहोति को. त.॥३ कालवातामिहतो विनष्टः क्षिप्त पौल्कसोऽपोल्कसः (भवति) बृह. ४।३२२२ यथा शाल्मलितूलमनो भवसं.२२४ । पोल्कसो न पोल्कसो विप्रा न विप्राः त्रि.ता.५।१ पृथ्वी देवी महीत्यनेन व्याचक्षते त्रि. ता.१२८ पौष्करेऽथ पलाशे वा पात्रे गोशङ्ग पृथ्वी विश्वस्य धारिणी [कैव.१५+ नारा. १ एव वा । मादधीत हि गोमूत्रं पृथ्व्यतेजोनिलखानि चिन्त्यं श्वेता. ६२ गन्धद्वारेति गोमयम् बृ.मा.३७ पृथ्व्यप्तेजोऽनिलखे समुत्यिते प्रकाश उपजायते भ.गी.१४।११ पश्चात्मके योगगुणे प्रवृत्ते । प्रकाश एव सततं तस्मादद्वैत एव हि। अद्वैतमिति चोक्तिश्च प्रकाशाव्यन तस्य रोगो न जरा न मृत्युः भिचारतः पा. ७.२५ प्राप्तस्य योगाग्निमयं शरीरम् श्वेताश्व.२०१२ । प्रकाश एव सतत तस्मान्मौनं हि युज्यते पा. न. २६ पृषदाज्यर सन्नीय पृषदाज्यस्यो प्रकाशकमनामयम् भ.गी, १४६ पघातं जुहोति वृ.उ.६।४।२४ प्रकाशते स्वयं भेदः कल्पितो पृष्ठभागेऽमृतं न्यस्तं देवह्यादिभिः पुरा बिल्बो. १४ मायया तयोः अ. पू. ४३३३ पृष्ठभागेऽमृतं यस्मादर्चयेन्मम तुष्टये बिल्वो. १० प्रकाशता तस्करा अस्वग्र्याः मैत्रा. ७८ पृष्ठभागे संयमादमणलोकज्ञानम् शांडि.११७५२ प्रकाशमध्ये माया करोति अद्वैतो. ४ पृष्ठमध्यस्थितेनास्था...सुषुम्ना प्रकाशयति तत्परम् भ.गी. ५.१६ सुप्रतिष्ठिता मा.द. ४१० : प्रकाशयति भारत भ.गी.१३१३४ पेडरिन्द्राय पिन्वते चित्त्यु. १२१५ प्रकाशयन्तमन्तस्थं यायेत्कुट ४. पेलवोनियताकारो गन्धोनाहमचेतनः सं.सो.२।१९। मव्ययम् पैङ्गलो. ३१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy