SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ७०२ स्वयमे उपनिषद्वाक्यमहाकोशः स्वरुपा स्वयमेवात्मनि स्वस्थः स्वयमेव । स्वयं भातं निराधारं ये जानन्ति परा गतिः ते. बि. ३१२२ सुनिश्चितम् । ते हि विज्ञानस्वयमेवैकवीरोऽने स्वयमेव प्रभुः सम्पन्ना इति मे निश्रिता मतिः बगहो. २०१० स्मृतः । स्वस्वरूपे स्वयं स्वप्स्ये. स्वयंभानः पर एको ज्योतिरेव.. २ रुद्रो. ६२ त्स जीवन्मुक्त उच्यते ते. बि. ४३२ स्वयं मृत्वा स्वयं भूत्वा स्वयमेवास्वयम्प्रकाशमनिशं ज्वलति त्रि. म. ना.७७ वशिष्यते कठरू.४६ स्वयम्प्रकाश: स्वयं ब्रह्म भाति अ. शिखो.३ स्वयं यत: कुतश्च न विभेति । न.. २।१० स्वयं कल्पिततन्मात्रा जालाभ्य स्वयं विहत्य स्वयं निर्माय स्वेन न्तरवर्ति च । परां विवशतामेति भासा स्वेन ज्योतिषा प्रम्वशृङ्खलाबद्धसिंहवत् महो. ५।१२९ । पित्यत्रायं पुरुष स्वयज्योतिर्भवति ह. ४।३।९ स्वयं गुणभिन्नाऽङ्करेष्वपि गुणभिन्ना श्मया बुद्धया स्वयं (माया) सर्वत्र.. नृसिंहो. ९।३ विज्ञातवाञ्छुकः महो. २०१२ स्वयं चैव ब्रवीति मे भ.गी. १०११३ वयोनायुपशान्तस्य मनसः सत्यस्वयंज्योतिब्रह्माकाशः सर्वदा विराजते ना. प. ८.२३ (गामिनः) कामतः । इन्द्रियार्थस्वयं तस्मात्पशुपतिर्बभूव शरभो. १३ विमूढस्यानृताः कर्मवशानुगाः स्वयं दाता स्वयं भोक्ता स्वयं . [ मैत्रा. ६३३४+ मैत्रे. २९ देवो महेश्वरः । निर्विकल्प स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा स्वयं ब्रह्म तस्याहं पञ्चमाश्रयः २ तत्त्वो. ८ एतमिमममुं चोद्गीथमुपासीत छांदो. १३३२२ स्वयं धीराः पण्डितं मन्यमानाः । स्वरवतां रथन्तरस्य स्तोभानां स्वरवन्त: प्रयोक्तव्या इति संहितो. २।४ दम्द्रम्यमाणा: (जङ्घन्यमाना:) परियन्ति मूढा अन्धेनेव नीय स्वरस्य का गतिरिति प्राण माना यथान्धा : [कठो.२।५+ मुण्ड. २१८ इति होवाच छांदो. १८४ स्वयं निर्विकल्पमशेषकल्पाचार. स्वरान्वितो दक्षिणपत्रगो हरिः। मशेषभूतान्तर्यामित्वेन...दम्मा. श्रियासमेत:... १ बिल्वो. ३ हङ्कारादिभिरसंस्पृष्टचेता वर्तत स्वरितलिङ्गविभक्तिवचनानि च २ प्रणवो. १६ एवमुक्तलक्षणो यः स एन स्वरिति स्वर्गालोकः स सामवेदः सन्ध्यो. २० ब्राह्मण इति व. सु. ९ स्वरित्यस्याः ( व्याहृत्याः ) शिरः, स्वयं प्रकाशिते तत्त्वे तत्क्षणा नाभिर्भुरो भूःपादाआदित्यश्चक्षुः मैत्रा. ६६ त्तन्मयो भवेत् यमन. २।५४ । स्वरूपध्यानेन निरालम्बमवलम्य स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न स्वात्मनिष्ठानुकूलेन सर्व किश्चन । सवैमात्मैव शुद्धात्मा विस्मृत्य... प्रणवात्मकत्वेन सर्व चिन्मात्रमद्वयम् ते. विं. ६।३९ । देहत्यागं करोति यः सोऽवधूतः तुरीया. ३ स्वयं प्रकाशिते तत्त्वे स्वानन्द स्वरूपव्याप्तदेहस्य ध्यानं कैवल्यस्तक्षणाद्भवेत् अमन. २५१ सिद्धिदम् त्रि. बा. २०१४८ स्वयं ब्रह्मात्मकं विद्धि स्वरा स्वरूपसूर्येऽभ्युदिते स्फुटोक्तेदन्यन्न किञ्चन ने. चिं. ६२५२ ___ गुरोर्महावाक्यपदैः प्रबुद्धः शु. र. ३१९ स्वयं ब्रह्मा स्वयं विष्णुः स्त्रयमिन्द्रः स्वरूपाज्ञानमानन्दमयकोशः पैङ्गलो. २।५ स्वयं शिवः । स्वयं विश्वमिई स्वरूपानुसन्धानब्रह्मप्रणवथ्यानसर्व स्वस्मादन्यन्न किञ्चन अध्यात्मो. २० । मार्गेणावहितः सन्यासेन देह साक्षस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy