SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ स्वरूपा त्यागं करोति स परमहंसपरिव्राजको भवति स्वरूपानुसन्धानव्यतिरिक्तान्यशास्त्राभ्यास उष्ट्रकुङ्कुमभारद्वयर्थः [ ना. प. ५/१५+ स्वरूपानुसन्धानं कुर्वन्सर्वमनन्यबुद्धा स्वस्मिन्नेव मुक्तो भवति स्वरूपानुसन्धानेन सर्वप्रपञ्चं विदित्वा ... देहत्यागं करोति यः सोऽवधूतः स्वरूपावस्थितिर्मुक्तिस्तद्धंशोऽन्ववेदनम् स्वरेण सन्धयेद्योगमस्वरं भावयेत्परम् स्वरेण सर्वाणि व्यञ्जनानि व्याप्तानि एवं सर्वान्कामानवाप्नोति उभयमन्तरेण स्वर्गद्वारमपावृतम् स्वर्गसर स्वावं हि सामेति स्वर्गलोकं गच्छति यस्तथाऽधीते स्वर्ग लोकं यजमानायानमात्मन मागायानीत्येतानि मनसा ध्यायनप्रमत्तः स्तुवीस स्वर्ग वयं लोकर सामाभिसंस्थापयामः स्वर्गापर्गयोरेकं यः शीघ्रं न प्रसाधयेत् । याति तेनैव देहेन स मृतस्तप्यते चिरम् लोकाच्यवतेऽश्राद्धमित्र: स्वर्गलोकान् कामानवाप्नुहि स्वर्गे लोके न भयं किञ्चनास्ति स्वयै पर्णाशनाद्दिविचरः पयोभनः स्वर्णजां रौप्यजां वापि लोहजां वा. शलाकिकाम् । नियोज्य नासिकारन्धं दुग्धसिक्तेन Jain Education International उपनिषद्वाक्य महाकोशः प. हं. प. ८ १ सं. सो. २/५९ ना. प. ९/२१ तुरीया. ३ महो. ५/२ प्र. बिं. ७ स्वरेण सँलयेद्योगीश्वरं सम्भावयेत्परम् त्रि. ता. स्वर्गकामः प्रतृष्णं उभयकाम संहितो. २/३ ५/७ ३ ऐन. १/३/२ भ. गी. २/३२ छांदो. ११८१५ संहितो. १३१ छांदो. २२२१२ छांदो. १/८/५ शिवो. ७।१२० इतिहा. १९ कौ. त. २/१५ कठो. १३१२ संहितो. ४/१ 1 स्वव्यति तन्तुना ||... पण्मासं मथनावस्था भावेनैव प्रजायते स्वर्णाभागम्बुजकरां रामालोकन तत्पराम्... स्वर्गो लोको ज्योतिपाssवृतः स्वर्भू ज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते स्वर्लोकच भुवर्लोको देव्या ओष्ठाधरौ मतौ ! स्ववंशवृद्धिकामः पुत्रमेकमासाद्य ... साधनचतुष्टय सम्पन्नः सभ्यस्तुमर्हति स्वव्यतिरिक्तवस्तुसङ्गरहितं स्मरण विभूषणम् स्वव्यतिरिक्तं सर्वमन्तर्बहिरमन्यमानः कस्यापि वन्दनमकृत्वा ... जातरूपधरश्वरेदात्मनमन्विच्छेत् स्वव्यतिरिक्तं सर्वे कृतकं नश्वरमिति मत्वा विरक्तः पुरुषः सर्वदा ब्रह्माहमिति व्यवहरेत् ७०३ For Private & Personal Use Only योगकुं. २।४४ रामर. २/९७ अरुणो. १ स्वल्पमप्यन्तरं कृत्वा जीवात्मपर मात्मनोः । यस्तिष्ठति विभूढात्मा भयं तस्यापि यापितम् स्वल्पमप्यस्य धर्मस्य स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नामचेतनः स्वल्पाऽपि दीपकलिका बहुलं नाशयेत्तमः । स्वल्पोऽपि बोथो निविड बहुलं नाशयेत्तनः स्ववर्णाश्रमधर्मेण तपसा गुरुतोषणात् । साधनं प्रभवेत्युंसां वैराग्यादिचतुष्टयम् स्वपुः कुपमित्र दृश्यते स्वपु: कुणपाकारमित्र पश्यन् ... प्रणत्रात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः स्वत्रपुः शत्राकारमिव स्मृत्वा ... तुरीया. ३ जातरूपधरश्वरेदात्मानमन्विच्छेत् ना. प. ३८७ रा. पू. २/१ गुद्यका. १३ यो. शि. ४।८ भ.गी. २।४० १ सं. सो. २।१७ आ. प्र. २९ वराहो. २२ प. ई. ३ ना. प. २/१ भावनो. ८ ना. प. ३३८७ ना. प. ६२ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy