SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ स्वभावं उपनिषद्वाक्यमहाकोशः स्वयमे स्वभावं भावसङ्कायमसनातं स्वयं लोकमवधारमवधारयन्स्वाहा पारमा. ६३१ पदाच्युतम् ते. बि. २७ । स्वयमिन्द्रः स्वयं शिवः भण्यात्मो. २० स्वभावेनामृतो यस्य भावो (धर्मो) स्वयमीश्वर स्वयम्प्रकाशश्वतरात्मो. गच्छति मर्त्यताम् । कृतके तानुज्ञात्रनुशाविकल्पैरोतो नामृतस्तस्य कथं स्थास्यति ह्ययमात्मा नृसिंहो. २७ निश्चलः [ मद्वैत. २२+ अ. शां. ८ स्वयमुचलिते देहे देही नित्य. स्वभावोऽध्यात्ममुच्यते समाधिना । निश्चलं तं विस्वमसङ्गमुदासीनं परिज्ञाय नमो जानीयात्समाधिरभिधीयते सौभाग्य. २२ यथा। न मिलष्यत यतिः स्वयमेव कृतं द्वारं रुद्राक्षं किश्चित्कदाचिद्भाविकर्मभिः अध्यात्मो. ५१ स्यादिहोत्तमम् रु. जा. १२ स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयमेव तु सम्पश्ये देहे बिन्दु स्वयं चर । आत्मानमेव मोवस्त्र च निष्कलम् ब्र. वि. ५४ वैदेहीमुक्तिको भव ते. बि. ४१८१ स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः स्वमानन्दमनुस्मरन् स्वशरीरा श्रुतम्। स्वसङ्कल्पवशाद्वद्धो भिमानदेशविस्मरणं मत्वा... निःसङ्कल्पाद्विमुच्यते महो. २१७० दूरतो वसेत् (यतिः) ना. प. ७१ स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् अध्यात्मा. २१ स्वमायावैभवान्सर्वान्सहत्य स्वात्मनि स्वयमेव प्रजायन्ते लाभालाभस्थितः। पश्चब्रह्मात्मकातीतो विवर्जिते । योगमागें तथैवेदं भासते स्वस्वतेजसा पश्चन. १७ । .सिद्धिजालं प्रवर्तते यो.शि. १२१५५ स्वमुखेन सदा-( समा-) वेष्टय स्वयमेव मया पूर्वमभिज्ञातं ब्रह्मरन्ध्रमुखं मुने। सुषुम्नाया विशेषतः । एतदेव हि पृष्टेन बडा सव्ये दक्षिणे पिडला स्थिता जा. द. ३१३ पित्रा मे समुदाहृतम् महो. २।३२ स्वमेव सर्वत: पश्यन्मन्यमान: स्वयमेव सच्चिदानन्दस्वरूपो स्वमद्वयम् । स्वानन्दमनु भवेन्न किम् रामर. १६९ भुखानो निर्विकल्पो भवाम्यहम् कुण्डिको. २७ । स्वयज्योतिब्रह्माकाशः सर्वहां स्वयमेव सौमित्रिरवाके वंशे जायमानो रक्षांसि सर्वाणि वि. विराजते परं ब्रह्मत्वात् ना. प. ८२४ स्वयशयोतिः प्रकाशः सर्ववेद्यः सर्वज्ञः । निघ्नंश्चातुर्वर्ण्यधर्मान्प्रवर्तयति सवर्षणो. २ सर्वसिद्धिः सर्वेश्वरः सोऽहमिति ना. प. ९।२२ स्वयमेव स्वयं भामि स्वयमेव सयमनिन्द्रियोऽपि सर्वतः पश्यति सदात्मकः । स्वयमेवात्मनि सर्वतः शृणोति सर्वतो गच्छति स्वस्थः स्वयमेव परा गतिः ते. वि. ०२२ सवेतादत्तेसर्वगःसर्वगतस्तिष्ठति नृ. ५. २८ । स्वयमेव स्वयं भुजे स्वयमेव स्वयमनुभूयत एव देवदेवः अ- पू. ११५५ स्वयं रमे । स्वयमेव स्वयस्वयममनस्कमश्रोत्रमपाणिपाद ज्योतिः स्वयमेव स्वयं महः ते. वि.२३ ज्योतिर्विदितम् ब्रह्मो. ३ स्वयमेव स्वयं हंसः...स्वात्मानन्द.. स्वयमवतीणों अयमात्मा ब्रह्म स जीवन्मुक्त उच्यते ते. बि. ४।३१ सोऽहमात्मा चतुष्पात् ग. शो. ५६ स्वयमेवाऽऽत्मनाऽऽत्मानमानन्द स्वयमादिः सर्वान्तरात्मा देवस्य पदमाप्स्यसि महो. ६७८ स्वयं क्रीडास्मकमवासृजत् । यः , स्वयमेवाऽऽत्मनाऽऽस्मानं भ.गी. १०।१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy