SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पृथिवी पृथिवी पूर्वरूपं, द्यौरुत्तररूपं, वृष्टिः सन्धिः, पर्जन्यः सन्धाता पृथिवीमय आपोमय: ( आत्मा ) पथिवी मरो या व्यवस्तत्ता मापः पृथिवीमवाप्येति यः पृथिवीमवास्तमिति पृथिवीमेव भगवो राजन्निति होवाच पृथिवीयोगतो मृत्युर्न भवेदस्य योगिनः पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकंयाज्ययालोक शस्यया वृद्द. ३१/१० तैत्ति ३९ त्रि.मा. ११३ पृथिवी वा अन्नम् पृथिवी वाक्पाणिपादपायूपस्थाः पृथिवी वात्र गौतमा मिस्तस्याः संवत्सर एवं समिदाकाशो धूमी रात्रिरचिर्विशोऽङ्गारा अत्रान्तर दिशो विस्फुलिङ्गाः ( ) पृथिवी वाऽश्रमापोऽभाङ्गाः पृथिवी वायुराकाशमापो ज्योतिषीस्येतानीमानि च क्षुद्रमित्राणीव 'पृथिवी वायुराकाश आपो ज्योतींषीति पृथिवी विश्वस्य धारिणी [गुण्ड. २||३ पृथिवी श्रोणी ( गायन्याः ) पृथिवी सुवर्चा युवतिः सजोषाः पृथिवी हिकारोऽग्निः प्रस्तावो अंतरिक्षमुद्रीय मादित्यः प्रतिहारो यौनिधनमित्यूर्ध्व + पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो रुद्रथो दिशः प्रतिहार: समुद्रो निधनमेताः शकय लोकेषु प्रोताः पृथिवी होता पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्ये इत्येव तदवोचम् पृथिवीं मिवाऽऽपो भिनत्ति पृथिवी शरीरं ( अप्येति ) पृथिवों शरीरे: पृथिव्यभिरन्नमादित्यः पृथिव्यन्तरिक्षं द्यौर्दिशोऽत्रान्तरदिशा मर्वायुरादित्यश्चन्द्रमानक्षत्राणि । आप ओषधयो वनस्पतय आकाश मात्मा । इत्यधिभूतम् ४८ Jain Education International उपनिषद्वाक्यमहाकोशः ३ऐत. ११२११ बृह - ४/४/५ रऐत. ११२ सुबालो. ९१३ छांदो. ५६१७११ १यो.त. ८७ छ. ७.५/६/१ सुबालो. १४/१ २ ऐव. ५/३ १ ऐत. ३ | १|१ ग.पू. ता. ११४ सन्ध्यो. २३. ग. शो. ३१२ छांदो. २२/१ छांदो. २/१७/१ चिन्यु. २1१ छांदो. ३१५/५ सुबालो. ११/२ बृह. ३/२/१३ चित्यु. ४।१ छांदो. ४।११।१ तैत्ति. १७११ पृथिव्या पृथिव्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाप्राणवाक्पाणिपादपायूपस्थमनोविकाराः षोडश शक्तयः पृथिव्यप्तेजोवाय्वाकाशगन्धरसरूपस्पर्शशब्दवाक्यानि पादपायूपस्थत्वक्चक्षुः श्रोत्रजिह्वाघ्राणमनोबुद्धपहङ्कार चित्तज्ञानानि पृथिव्यप्सु प्रलीयते पृथिव्यंशे तु देहस्य चतुर्बाहुं किरीटिनं पृथिव्या आप: ( रसः ) अन्नाद्रेतः । ततः पुरुषः ( अथातः ) पृथिव्यादिमहाभूतानां समवायं शरीरम् ३७७ पृथिव्या आपो रसः सम्पद्यते पृथिव्याइत्येषां भूतानां पृथिव्या ओषधयः, मोषधीभ्योऽमम् । croreपुरुषः [ना. उ. ता. ११५+ तै. उ. २/१/१ पृवित्र्या ओषधयः । मोषधीभ्योऽनम्, पश्चमः पृथिव्यापस्तथा तेजो वायुराकाशमेव च [ वराहो. १14 + पृथिव्यापस्तेजो वायुराकाश मित्यस्मिन्पश्वात्मके शरीरें.. पृथिव्यापस्तेजोवायुराकाश इति स्वरूपं लिङ्गम् पृथिव्यापस्तेजो वाय्वाकाशं दहति पृथिव्यापस्तेजोवायुराकाशा मे शुद्धयंत्रां पृथिव्यामाकाश एकादशैकादश पृथिव्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता पृथिव्यायतनं निर्भुजं दिव्यायतनं प्रतृणं,... पृथिव्या रूपं स्पर्शाः, अन्तरिक्षस्योमाण, दिवः स्वराः For Private & Personal Use Only भावनो. ३ गायत्रीर. ९ सुबालो. २२ त्रि.बा. २ । १४२ वृह. ६०४११ छांटो १११/२ २खन्यासो. १६ पृथिव्यादि- शिवान्तं तु यकाराद्याश्र वर्णकाः । कूटान्ता हंस एव स्यात्... त्रि. ६२ पृथिव्यापश्च तेजश्च वायुराकाश दुर्बासो. २/१४ भवसं. २।१५ गर्भो. १ लिङ्गोप. १ सुबालो. १५/२ ग. शो. २१५ शारीरको १ महाना. १४/१२ तैत्ति. ३।११।१ तैत्ति. ३/९ ३ ऐल. २१३|१ ३ ऐल. २/५/१ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy