SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ सोऽविमुक्तं सोऽविमुक्तं ज्ञानमाचष्टे, यो वा एनदेवं वेद सोऽविमुक्तः कस्मिन्प्रतिष्ठितः सोsवेददं वाव सृष्टिरस्मि सोऽश्रुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो मुकाम सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवास्यावभृयः सोष्यन्तीमद्भिरभ्युक्षति । यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः सोऽसङ्ग इति सम्प्रोक्तो ब्रह्मा स्मीत्येत्र सर्वदा सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति सोऽसौ चन्द्रः परेण मृत्युमति - क्रान्तो भाति सोsस्तुवत नमो ब्रह्मणे नमो ब्राह्मणेभ्यः सोऽस्मादान्तं महाभूमिकावच्छरीरान्निमेषमात्रैः प्रक्रम्य... पुनरिमं लोकं प्रतिपद्यते सोऽस्या एतत्तृतीयं पदमाप्नुयात् सोऽस्या एतत्प्रथमं पद्माप्नुयात् सोऽस्या एतद्वितीयं पदमाप्नुयात् सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते सोऽहमपापो विरजो निर्मुक्तो मुक्तकिल्विषः सोऽर्कः परं ज्योतिः सोऽहमस्मि इति धीमहि चिन्तये महि सोऽहमस्मि स एवाहमस्मि सोऽहमस्मि सहिष्णुः सोहमस्मीति प्राप्ते ज्ञानेन विज्ञाने शेये परमात्मनि हृदिसंस्थिते Jain Education International सोऽहं भ देहे लब्धाशान्तिपदं गते तदा प्रभामनोबुद्धिशून्यं भवति सोऽहमस्मीति वा या भाष्यते सैषा षोडशी श्रीविद्या सोऽहमस्मीति जानीयाद्विद्वान् ब्रह्मामृतो भवेत् सोऽहमस्मीति निश्चित्य यः सदा वर्तते पुमान् । शब्दैरुच्चावचैवैर्भाषितोऽपि न लिप्यते सोऽहमस्मीति प्रथमं सोऽहमस्मि द्वितीयकम् । तदस्म्यहं तृतीयं । च महावाक्यत्रयं भवेत् सोऽहमस्मीत्य व्याहरत् बृ. उ. ६।४।२३ सोऽहं पृथिवी सोऽइमापः, सोऽहं तेजः, सोऽहं वायुः, सोऽहं कालः, सोऽहं दिशः, सोऽहमात्मा । मयि सर्व प्रतिष्ठितम् सोऽहमिति यावदा स्थितिः स निष्ठा भवति सोऽहमित्येतद्विधेऽस्मिन्संसारे किं कामोपभोगैः सोऽहमेकोsपि देहारम्भभेदवशाद्बहुजीव: सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदर रुदम् सोऽहम्भावेत् पूजयेत् सोऽहम्भावो नमस्कारः [ मं. बा. २५+ सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते [ त्रि.ना. २ । ३१+ सोऽहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्मा ब्रह्माहं सोsहं ब्रह्म न संसारी न मत्तोऽन्यः कदाचन उपनिषद्वाक्य महाकोशः रामो. ३।४ जाबालो. २ बृद्द. १/४/५ तैत्ति. २।१।१ बृह. १/२/६ छांदो. ३।१७१५ अ. पू. २/४ बृह. ११३/१४ बृह. १।३।१६ ग. पू. ११५ निरुक्तो. २२ बृह. ५११४/६ बृद्द. ५/१४/६ बृह. ५/१४/६ २ ऐन. ४|४ महाना. ५/१९ महावा. ५ राघोप. २९ सोऽहं भगवते विदेहान् ददामि छांदो. ४।११।१ | सोऽहं भगवते सहस्रं ददामि [ बृह. ४१३ १४, १५,१६,३३+ सोऽहं भगवः शोचामि वं मा भगवाच्छोकस्य पारं तारयतु For Private & Personal Use Only ६९३ पैङ्गलो. ४/९ बहूचो. ४ पश्चत्र. २३ योगकुं. ३२० गुद्यका. ७९ बृद्द. १/४/१ भस्मजा. २/६ द. मू. १६ मैत्रे. ११२ निरा. ७ छांदो. ३३१५/२ स्कन्दो. १० आत्मपू. १ २ अवधू. ४ म. शिरः. १ आ. द. १०/६ वृ६. ४/४/२३ ४/४/७ छांदो. ७११३ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy