SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ६९४ सोऽहं भ सोऽहं. भगवः सत्येनातिवदानीति स्तनायत्येषाऽस्य तनूः सत्यं त्वेव विजिज्ञासितव्यमिति छांदो. ७/१६/१ स्तनं वाऽनुधापयन्त्यथ वत्सं सोऽहं सोऽहमिति प्रोक्तो जातमाहुरतृणाद इति यो. शि. १।१३२ स्तम्भशासेवेतराण्यनेनो भाग्भवत्यन्यथाऽधः पतति स्तम्भिनी मोहिनी वशीकरिणी तन्त्रकसारावयवनगरराजमुखबन्धनबलमुखमकर मुखसिंहमुखजिह्वामुखानि बन्धय बन्धय मंत्रयोगः स उच्यते सोहेयमीमांचक्रे कथं नु मात्मान एव जनयित्वा सम्भवति सोहम् । ह्रौ ( हौं ) नमो भग वते इयमीत्राय सर्ववागीश्वरेश्वराय सर्ववेदमयाय सर्वविद्यां मे देहि स्वाहा सोऽशोऽयं यश्चेतन मात्रः प्रतिपुरुष क्षेत्रज्ञः सङ्कल्पसङ्कल्पाध्यव सायाभिमानलिङ्गः प्रजापतिः सौक्ष्म्यत्वादेतत्प्रमाणमनेनैव बृ. उ. १|४|४ तोमया वरदा वेदमाता स्तुवते सततं यस्तु सोऽवतीर्णो महीतले । वने वृन्दावने क्रीडन्गोपगोपीसुरैः सह स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहन्तुमुप्रम् प्रमीयते हि कालः [ ऋ. मं. २।३३।११ + अथर्व. स्तूयते मंत्रसंस्तुत्यैरथर्वविदितैर्विभुः मंत्रिो. १३ स्तूयमानो न तुष्येस (तु) कठ. २७ निन्दितोनपेत्परान् [कुंडिको १२ +कठरु. ७ [ २ सन्यासो. १४+ स्तेनः सुरापो गुरुतल्पगामी मिश्रधुगेते. निष्कृतेर्यान्ति शुद्धिम् स्तेनो हिरण्यस्य सुरां पिवर श्व सौभद्रश्च महाबाहुः सौभद्रो द्रौपदेयाश्च सौमदत्तिस्तथैव च सौम्यामेवाप्येति यः सौम्या मेवास्तमेति सौम्ये आदित्याय ईशान्ये नमो महसे.. सौवर्ण राजतं ताम्रं चेति सूत्रत्रयम् ( मालायाः ) सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां... ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् उपनिषद्वाक्य महाकोशः Jain Education International त्रि.म.ना. ७११० मैत्रा. ५/५ मैत्रा. ६।१४ भ.गी. १११८ भ.गी. ११६ भ.गी. ११८ सुत्रालो. ११४ सूर्यता. ४ । १ अ. मा. २ वनदु. ६ सौवर्णे राजते ताम्रे धारयेन्मृण्मये घंटे (उत्थाप्य गां प्रयत्नेन गायत्र्या मूत्रमाहरेत् ) स्तनयति स प्रतिहार उद्गृहाति.. स्तनयित्नुरेव सविता, विद्युत्सावित्री, स यत्र स्तनयित्नुस्तद्विद्युत्, यत्र वा विद्युत्तत्र स्तनयित्नुस्ते द्वे योनिस्तदेकं मिथुनम् स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति कतमः स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति बृद्द. ३ ९ ६ बृ. जा. ३।६ छांदो. २/१५ ॥१ सावित्र्यु. ५ 1 स्त्रियं त्यक्त्वा गुस्तल्पमा सन्ब्रह्महा च स्तेयनार्थीत् परशुमस्मै तपतेति स्तोकेनानन्दमायाति स्तो नायाति खेदाम् स्तोमतो गायत्रं रथन्तरं बृहद्ध राजनमिति जगत्त्यक्त्वा सुखी भवेत् 1 [महो. ३|४८+ For Private & Personal Use Only मैत्रा. ६/५ बृह. १५/२ मैत्रा. ४ ३ लाङ्गलो. ८ महाना. १९१९ कृष्णो. ७ भ.गी. १९१२१ नृ. पू. २१४ १८/११४० शाख्याय २६ स्तोमं महदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः कटो २।११ खिय ( स अ ) नपानादिविचित्र भोगैः स एव जामत्परितृप्तिमेति स्त्रिय महिमित्र त्यजेत् [ १ सं. सो. २७९ + स्त्रियं त्यक्त्वा जगस्यक्तं छांदो. ५/१०१९ छांदो. ६।१६११ महो. ३१२६ १ ऐव. ३/४/२ कैव. १२ ना. प. ७/१ याज्ञव. १७ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy