________________
६९२
सोमावा
उपनिषद्वाक्यमहाकोशः
सोऽविमुक्तं
सोऽमावास्यार रात्रिमतया षोडश्या
सोऽयमात्मा... बहिःप्रज्ञः सप्ताङ्गः... कलया सर्वमिदं प्राणभृदनुप्रविश्य
व स्थूलभुग्वैश्वानरः प्रथमः पादः । ततः प्रातर्जायते बृह. ११५।१४ [गणेशो. १११
रामो. २११ सोऽमृतत्वाय कल्पते - भ.गी. २०१५ सोऽयमात्मा चतुष्पाज्जगतः (?) सोमेन मुखेन न वै देवा मनन्ति, न
स्थानं न बहिःप्रज्ञं नोभयतःप्रज्ञ पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति छांदो. ३।९।१ सप्ताङ्ग एकोनविंशतिमुखः श्रीवि. ता. ११७ सोमेनैव मुखेनैतदेवामृतं
सोऽयमात्मा सर्वतः शरीरैः परिवृतः १ ऐत. ३।५।३ दृष्ट्वा तृप्यति
छांदो. ३।९।३ सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं सोमोऽत एव योऽहं सर्वेषामधिष्ठाता,
पादा मात्रा मात्राश्च पादा सर्वेषां च भूतानां पालक: भस्मजा. २१६ : अकार उकार मकार इति माण्डू. ८ सोमो धेनुं सोमो अवन्तमाशु
. सोऽयमात्मेममात्मानममुष्या सोमो वीरं कर्मण्यं ददाति वनदु. ४५,५८, यात्मने सम्प्रयच्छति
१ऐत. ३१७३ [७०,८१+ऋ.मं. १९१२०+ वा. सं.३४।२१ सोऽयमितिहासो धन्यः पुण्यः सोमो भूत्वा रसात्मकः
भ.गी. १५/१३ , पुत्रीयः पशव्य यायष्यः स्वर्यः इतिहा. १ सोमो यत्र पवते यत्र सूर्यः मुंड. २।१।६ । सोऽयमुशीनरेषु संवसन्मत्स्येषु सोमो राजाऽन्नस्यात्मेति वा
कुरुपाञ्चालेषु काशीविदेहेमहमेतमुपासे
को. त. ४३ विति स हाजाता काश्य. सोमो यत्रातिरिच्यते तत्र
मैत्योवाच ब्रह्म ते ब्राणीति कौत. ४.१ सञ्चायते मनः
श्वेताश्व. २।६ सोऽयं मनुष्यलोकः पुत्रेणैव सोमोऽस्मि सकलोऽस्म्यहम्
___ जय्यो, नान्येन कर्मणा
बृह, १।५।१६ सोमोऽहमेव जनिता स यश्चन्द्रमसो
सोऽयं वायुः परेण मृत्युदेवानां भूर्भुवःस्वरादीनां
मतिक्रान्तः पवते
बृह. ११३१३ सर्वेषां लोकानां च भस्मजा. २१५ सोऽयं विश्वात्मा देवता
ग. पू. २१८ सोमोऽहं जनिताऽः
भरमजा. २५ सोऽरण्यं परेत्य द्वादशरात्रं सोमोऽहं जनितेन्द्रस्य
भस्मजा. २।५ पयसाऽग्निहोत्रं जुहयात कठरु.२ सोमोऽहं जनिता पृथिव्याः भस्मजा. २१५ । सोऽचन्नचरत्तस्यार्चत आपोऽसायन्त बृह. श२१ सोमोऽहं जनिता मतीनां भरमजा. २।५ सो वा स्वरूपः समदृक् समग्रो सोमोऽहं अनितोत विष्णोः भस्मजा. २१५ विधुदं तुदन् यो विधत्पदं वा सोमोऽहं अनिता सूर्यस्य
भस्मजा. २।५ वियति प्रकाशं बृहते गुहेन सोम्य शुङ्गेन तेजोमूलभन्विच्छ छांदो. ६।८।६ तं विम्बवन्तं समदं समग्र स्वाहा पारमा. ८.५ सोऽयमग्निः परेण मृत्युमतिकान्तो
सोऽविकम्पेन योगेन
भ. गी. १०७ दीप्यते
बृह. १।३।१२
सोऽविद्यामन्थि विकिरतीह सोम्य मुण्ड. २।११० सोऽयमात्मा चतुष्पात्
माण्डू.२ सोऽविमुक्त उपास्य इति
जाबालो.२ सोऽयमात्मा चतुष्पाजागरित
सोऽविमुक्त उपास्योऽयम्
रामो. ३३१ स्थानः स्थूलप्रशः सप्ताङ्ग एकोन
सोऽविमुक्त उपास्यो य एषो. विंशतिमुखः स्थूलभुक् चतु.
ऽनन्तोऽव्यक्त आत्मा सोरात्मा विश्वो वैश्वानरः
अविमुक्ते प्रतिष्ठित इति जाबालो. २ प्रथमः पादः
नृसिंहो. १३ सोऽविमुक्तं ज्ञानमाचष्टे यो सोऽयमात्मा समात्मानमुपासीत सुबालो. ५१ ! वैतदेवं वेद
जाबालो. २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org