SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ सुम्मिश्रा उपनिषद्वाक्यमहाकोशः सूर्यमण्डल. ६८७ सुहन्मित्रायुदासीन-मध्यस्थ सूचनात्सूत्रमित्याहुः सूत्रं नाम द्वेष्यबन्धुषु भ.गी. ६९ । परं पदम् । तत्सूत्रं विदितं येन सुहष्टः सुदृढः स्वच्छः सुक्रान्त: स विप्रो वेदपारगः ब्रह्मो. ७ सुप्रबोधितः । स्वगुणेनार्जितो सुचनान्सुत्रमित्युक्तं सूत्रं नाम भाति हृदि हृद्यो मनोमणिः महो. ५।८२ । परं पदम् । तत्सूत्रं विदितं येन सूक्तं बतावोचतेति सत्सूक्तमभवत् १ऐत. २।२।६ स मुमुक्षुः स हि भिक्षुकः सूक्ष्म इति सूक्ष्मविदः स्थूल (स वियो वेदपारगः) [परत्र.८+ ना. प. ३१७९ इति च तद्विदः वैतथ्य. २३ सुचिवद्णमादाय व्रजत्यूर्व सूक्ष्मतन्मात्राणि भूतानि स्थूली सुषुम्नया । उद्धाटयेकपाटं कर्तुं सोऽकामयत पैङ्गलो. ११४ तु यथा कुश्चिकया हठात् ध्या. वि.६७ सूक्ष्मत्वात्कारणत्वाच लयनाडूमना सुते त्रिपुरा शक्तिराद्ययं त्रिपुरा दपि । लक्षणात्परमेशस्य लिङ्ग परमेश्वरी। महाकुण्डलिनी देवी.. त्रि. ता. श६ मित्यभिधीयते यो. शि. २।९सूत्रमन्नगेतं येषां ज्ञानयज्ञोपवीतिसूक्ष्मत्वात्तदविज्ञेयं भ.गी.१३।१६ नाम् । ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः [ब्रह्मो.१०+ ना. प. ३८३ सूक्ष्मभुक् चतुरात्माऽथ तैजसो सूत्रात्माऽक्षर उच्यते, अक्षरं भूतराडयम् । हिरण्यगर्भः परमं ब्रह्म यो. शि. ३२१६ स्थूलोऽन्तद्वितीयः पाद उच्यते ना. प. ८।१३ सूत्रे मणिगणा इव भ.गी. ७७ सक्ष्म सावित्रं स्वयमाधानः सूदितस्त्रातिरिक्तारिसूरिनन्दात्मसावित्ररूपं परमं सुपुण्यं स्वाहा पारमा. ७७ भावितम् । सूर्यनारायणाकारं सूक्ष्माङ्गं कर्मेन्द्रियाणि प्राणांश्च नौमि चित्सूर्यवैभवम् सो. शीर्ष. झानेन्द्रियाण्यन्त:करणचतुष्टयं सूयते पुरुषार्थ च तेनैवाधिष्ठितं जगत् मंत्रिको.४ चैकीकृत्य...क्रमेण विलीयते पैङ्गलो. ३।१।। सूयते सचराचरम् भ.गी. ९।१० सूक्ष्माच तत्सूक्ष्मतरं विभाति सूरिः सुराणां सुरसोऽप्यसुन्दः [मुण्ड. ३१+ गुह्यका. ३६ । समूह्य देवा वरदाय पित्रे स्वाहा पारमा. १०१२ सूक्ष्मातिसूक्ष्म सलिलस्य मध्ये सूर्य मात्मा जगतस्तस्थुषश्चेविश्वस्य स्रष्ट्रीमनेकाननाख्याम् । त्येतदुईवोपेक्षेतोपेक्षेत १ ऐत. २४३ विश्वस्य चैकां परिवेष्टयित्री सूर्य मात्माजगतस्तस्थुषश्च [ सूर्यो.३+ ३ ऐत. २१३१३ ज्ञात्वा गुदां शान्तिमत्यन्तमेति गुपका. ५७ [+सहवै.१७३.म.१।११५:१+ वा. सं. ७१४२ [+ते. सं. १।४।४३६१ अथर्व. १३।२।३५ सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । । सूर्यकोटिद्युतिरथं नित्योदित. मधोक्षजम् । हृदयाम्बुरुविश्वस्यक परिवेष्टितारं ज्ञात्वा हासीनं ध्यायेद्वा विष्णुरूपिणम् त्रि.बा.२।१५३ शिवं शान्तिमत्यन्तमेति श्वेताश्व. ४।१४ .सूर्यग्रहे महानद्यां प्रतिमासन्निधौ सुक्ष्मात्सूक्ष्मतरं नित्यं स त्वमेव वा जत्वा सिद्धमन्त्रो भवति गणप. १४ त्वमेव तत् पंद्वारेण ते विरजाः प्रयान्ति सक्ष्यासक्ष्मतरं शेयं तन्मे मनः यत्रामृतः स पुरुषो झयमात्मा मुण्ड. ०२।११ शिवसङ्कल्पमस्तु २शिवसं. १२ । सूर्यमण्डलमध्येऽथ प्रकारः सूक्ष्मांशे तत्तैजसः वराहो. ४।१ । शङ्खमध्यगः ब्र. वि.७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy