SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ६८६ सुषुप्ति उपनिषद्वाक्यमहाकोशः सुषुप्तिसमाध्योर्मनोलयाविशेषेऽपि सुषुम्नायां यदा यस्य म्रियते __ महदस्त्युभयो दः म. प्रा. २६ मनसो रयः ।...भिद्यते च सदा सुषुप्ते जाग्रतमस्वप्नं (मात्मानं ) नृसिंहो. २११ प्रन्थिः ...तेयान्तिपरमां गतिम यो. शि. ६।३७ सुषुप्ते सुषुप्त्यादिचतस्रोऽस्था:, सुषुम्नायां यदा योगी क्षणार्धमपि न त्वेवं तुरीयातीतस्य ना. प. ९७ तिष्ठति ।...भिद्यते च तदा ग्रंथिश्छिद्यन्ते सर्वसंशयाः सुषुप्तौ सुखमात्राया भेदः यो. शि. ६।३८ केनावलोकितः अध्यात्मो. २५ । सुषुम्नायां यदा हंसस्त्वध ऊर्व प्रधावति । सुषुम्नायां यदा सुषुप्तौ सुषुप्त्यादिचतस्रोऽवस्थाः प. हं. प. ९ प्राणं भ्रामयेद्यो निरन्तरम्... सुषुप्त्यवस्थायां प्राज्ञस्य चातुर्विध्यं तदासमरसंभावं वो जानाति प्राज्ञविश्वः प्राज्ञतेजसः प्राज्ञ. स योगवित् यो. शि. ६३५ प्राज्ञः प्राशतुरीय इति १. ह. प.९ सुषुम्नायां सदा गोष्ठी यः कश्चि. सुषुप्यैव बुद्धिपूर्व निबोधयति मैत्रा. २५ त्कुरुते नरः । स मुक्तः सर्वसुषुम्णा पश्चिमे चारे स्थिता पापेभ्यो नि.प्रेयसमवाप्नुयात् यो. शि. ६.४४ नाडी सरस्वती (सुषुम्नायाः पृष्ठभागे इडा तिष्ठति, सुषुम्ना कालभोक्त्री भवति शांडि. १२४६ दक्षिणभागे पिङ्गला.. शांडि. श४६ मुषुम्ना तु परे लीना विरजा सुषुम्नायाः शिवो देव इडाया ब्रह्मरूपिणी । इडा तिष्ठति. देवता हरिः जा. द. ४१३५ वामेन पिङ्गला दक्षिणेन च क्षुरिको. १६ सुषुम्नायाः सव्यभागे इडा तिष्ठति शांडि. ११४१६ सुषुम्नान्तर्गतं विश्वं तस्मिन्स सुषुम्नाय कुण्डलिन्यै सुधायै प्रतिष्ठितम् । नानानाडीप्रसवगं चन्द्रमण्डलात् । मनोन्मन्यै सर्वभूतान्तरात्मनि यो. शि. ६।१३ नमस्तुभ्यं महाशक्त्यै चिदात्मने यो. शि. ६३ सुषुम्ना पिङ्गला सददिडा चैव सुषुम्नावनालेन पेवमानं असेत्तथा यो.शि. १२११८ सरस्वती । पूषा च वरुणा चैव यो. शि. ६१८ सुषुम्ना शाम्भवी शक्तिः हस्तिजिह्वा यशस्विनी ॥ सुषुम्नैव परं तीर्थ सुषुम्नैव परो मलम्बुसा कुहूश्चैव विश्वोदरी जरः । सुषुम्नैव परं ध्यान यो. शि.६४५ सुषुम्नैव परा गतिः तपस्विनी । शशिनी चैव गान्धारा इति मुख्याश्चतुर्दश ब्रह्मो. १ सुष्वपे श्येनाकाशवत् जा. द. ४७ सुसमो यः परित्यागी सोऽसं. सुषुम्ना पूर्वभागे मेदान्तं कुहूर्भवति शांडि. ११४५ सक्त इति स्मृतः म. पू. २१५ सुषुम्नापृष्ठपार्श्वयोः सरस्वतीकुहू सुसंवेद्यं गुरुमतात्सुदुर्बोधमचेतसाम् यो. शि. २२० (१) भवतः शांडि. श४६ | सुसुखं कर्तुमव्ययम् भ.गी. ९२ सुषुम्नाया इडा सव्ये इक्षिणे सुसूक्ष्मः सार्वः सर्वेषामन्तरात्मा पिनाला स्थिता जा. द. ४१३ तस्थुस्तस्थुषां जनमो जङ्गमानां सुषुम्नायां यदा प्राणः स्थिरो विभुर्विभूनां विभवोद्भवाय स्वाहा पारमा. ११२ भवति धीमताम् । सुषुम्नायां सुस्निग्धमधुराहारश्चतुर्थीशवि. प्रवेशेन चन्द्रसयौं लयं गतो॥ वर्जितः । भुजते शिवसम्प्रीत्यै सदा समरसं भावं यो जानाति मिताहारीसउच्यते [यो.चू. ४३+ योगकुं. १२३ स योगवित् यो. शि. ६३६ द सर्वभूतानां भ.गी. ५/२९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy