SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ मध्यस्य ६८८ सूर्यमण्डल. उपनिषद्वाक्यमहाकोशः सेनाम्यास्तु सूर्यमण्डलमाभाति ह्यकार सूर्याश्चन्द्रमसो नक्षत्राणि गणेशो. श६ श्वन्द्रमध्यगः १ प्रणवो. ७ सूयाँ हिरण्मयी लक्ष्मी जातवेदो सूर्यराज्यं षोडशिना ( यजति) मैत्रा. ६३६ ___ म आवह [ श्रीसू. १३+ ऋखि.८७११३ सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्नि सूयें चित्त संयमा वनज्ञानम् शांडि. ११७५२ वैश्वानरः संवत्सर आत्माऽश्वस्य सूर्य ज्योतिषि जुहोमि स्वाहा महाना. १११४ बृह. ११।१ सूर्येण रेचयेद्वायुं सरस्वत्यास्तु चालने योगकुं. १।१६ सूर्यश्व मा मन्युश्व मन्युपतयश्च सूर्येण सयुजोषसः अहणो. १ ___ मन्युकतेभ्यः पापेभ्यो रक्षन्ताम् महाना. १११४ | सूर्योदये नवखेटस्तृतीये सूर्यता. ५१ सूर्यस्त्वं ज्योतिषां पतिः प्रश्नो. २१९ सर्यो न तत्र भाति न शशाकोऽपि सूर्यस्यग्रहणंवत्सप्रत्यक्षयजनंस्मृतम् ब्र. वि. ५७ न स पुनरावर्तते ना. पं. ९।२२ सूर्यस्योपासनंकार्यगच्छेत्सूर्यसरमदम् सूर्यता. ६५ सूर्यो यथा सर्वलोकस्य चक्षुर्न सूर्यनाड्या समाकृष्य वायुमभ्यास लिप्यते चाक्षुषर्वाह्यदोषः । योगिना । विधिवत्कुम्भक एकस्तथा सर्वभूतान्तरात्मा कृत्वा रेचयेच्छीतरश्मिना यो. शि. १९१ न लिप्यते लोकदुःखेन बाह्यः कठो. ५।११ सूर्य ते चक्षुः चित्यु. ४१ सयों योनिः कालस्य मैत्रा. ६१४ सूर्याचन्द्रमसोरनेन विधिनाऽभ्यासं सूर्यो रश्मिभिराददात्य मैत्रा. ६१२ सदा तन्वतां शुद्धा नाडिगणा। सूर्योऽस्माद्भीत उदेति गणेशो. ४ार भवन्ति यमिनां मासत्रयादूर्ध्वतः शांडि. ०७१ मृण्येव सितया विश्वचर्षणिः सूर्याचन्द्रमसोरक्यं हठ पाशेनैव प्रतिबध्रात्यभीकाम् । त्रिपुरो. १३ इत्यभिधीयते यो.शि. १११३३ सृष्टिनिमित्ताय तस्मै परब्रह्मणे सर्याचन्द्रमसोयोगो जीवात्म परजोतिषे स्वाहा पारमा. १०४ परमात्मनोः यो. शि. १२६८ सृष्टिरूपा सरस्वती भवति ना. पू. २११ सूर्याचन्द्रमसौ धाता यथा पूर्वम सृष्टिस्थितिलयानामादिकर्ता कल्पयत् [महाना.६३+२.मं. १०१९०११ जगदङ्कुररूपो भवति पैङ्गलो. १२२ सर्यात्मकत्वं दीपः मात्मप. १ सूर्यादिसकलभुवनप्रकाशिनी सीतो.. सृष्टिस्थितिलयादीनां कारणं(सवस्तु) पं.प्र. १२ सूर्याजवन्ति भूतानि सूर्येण सष्टिस्थित्यन्तकरणाद्रह्मविष्णु शिवात्मिकाम् । स संज्ञां याति पालितानि तु । सूर्ये लयं भगवानेक एव जनार्दनः भवसं. २०५४ प्राप्नुवन्ति यः सूर्यः सोऽहमेव च सूर्यो. ६ सृष्टेः परिमितानि भूतान्येकमेकं सूर्याधज्ञः पर्जन्योऽनमात्मा, नमस्त। द्विधा विधाय...तत्तद्धवनोआदित्य त्वमेव प्रत्यक्षं कर्मकर्ताऽसि सूयों. ३ चितगोलकस्थुलशरीराण्यसृजत् पैङ्गलो. ११४ सूर्याद्वै खल्विमानि भूतानि जायन्ते सूर्यो. ३ सृष्ट्यार हास्यैतस्या भवति, सूर्यान्मयूखाश्च तथैव तस्य । य एवं वेद बृह. २४५ प्राणादयो वै पुनरेव तस्मात् मैत्रा. ६.३१ । सुंको स्वर्णमयी मालां (मा.पा.) कठो. १११६ सूर्यामेवाप्येति यः सूर्यामेवास्तमेति सुबालो. ९।११ | सुंकां च मामनेकरूपां गृहाण कठो. १११६ सूर्यालोकपरिस्पन्दशान्तो व्यव सेनयोरुभयोर्मध्ये [भ.गी.१।२१+ ११२६+२।१० हतियथा । शास्त्रसज्जनसम्पर्क सेनान्यास्तु प्रथमजानाप्यायवैराग्याभ्यासयोगतः शांडि. १२६ । यिष्यसीत्योमिति शौनको. १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy