SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ सुपरस. उपनिषद्वाक्यमहाकोशः सुषुप्ति ६८५ सुबरप्रमादित्याय दिवे स्वाहा महाना. ७१ सुषारथिरश्वानिव यन्मनुष्याननीसुवरिति प्रतिष्ठा, द्वे प्रतिष्ठे (मा.पा.) बृह. ५।५।३ यतेऽभीषुभिर्वा जिन इव । सुपरिति यजूर षि, महरिति ब्रह्म तैत्ति. १।५।२ हृत्प्रतिष्ठं यदजिरं भविष्ठं तन्मे सुवरिति व्यान:, मह इत्यनम् तेति. १।५।३ मन:..[१शिवसं.६+२शि.सं.५ +वा.सं. ३४॥६ सुवरित्यसो लोकः, मह इत्यादित्यः तैत्ति. १२५।१ सुषिरं मण्डलं विदुः म. ना. २७ सुवरित्यादित्या, मह इति चन्द्रमाः तैति. १।५।२ सुषिरो ज्ञानजनकः पञ्चस्रोत:सुवरादित्याय दिवे स्वाहा महाना. ७२ * समन्वितः शांडि. ११७३९ सुवरादित्याय च दिवे च महते स्वाहा महाना. ७३ सुषुप्तस्थान एकीभूतः प्रज्ञानघन सुवर्ण कालकूट मिव सभास्थलं एवानन्दभुक्चेतोमुखः प्राज्ञस्मशानस्थलमिव...कारागृह स्तृतीयः पादः गणेशो. ११३ विनिर्मुक्तचोरवस्पुत्राप्तबन्धुभव सुषुप्तस्थान एकीभूतः प्रज्ञानघन स्थलं विहाय दूरतो वसेत् (यतिः) ना. प. ७१ एवा-(एका.) नन्दमयो यानन्दसुवर्ण कालकूटमिव सभास्थलं भुक्चेतोमुखः प्राज्ञस्तृतीयः स्मशानस्थलभिव...न देवता पादः [ माण्डू. ५+ नृ. पू. ४।२ चनम् । प्रपञ्चवृत्ति परित्यज्य जीवन्मुक्तो भवेत् (यतिः) १सं. सो. २१७९ सुषुप्तस्थानश्चतुरात्मा प्राज्ञ ईश्वर श्वतूरूपो मकार एव नृसिंहो. २६ सुवर्ण कोशर रजसा परीवृतम् सुषुप्तस्थान एकीभूतः प्रशानधन [चित्यु. १११४+ तै.मा. २१११४ | एवानन्दमयो ह्यानन्दभुक् सुवर्ण खादित्वाऽपगिरति (दुःस्वप्ने) ३ ऐत. २०४७ चेतोमुखश्चतुरात्मा प्रास सुवर्ण धर्म परिवेदवेनम् ईश्वरस्तृतीयः पादः नृसिंहो. ११३ [चित्त्यु. १३१+ तै.मा. ३१११११ सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया सुवर्णाजायमानस्य सवर्णत्वं च मात्रा, मितेरपीते; मिनोति शाश्वतम् । ब्रह्मणो जायमानस्य ह वा इदं सर्वमपीतिश्च भवति माण्डू. ११ ब्रह्मत्वं च तथा भवेत् यो. शि. ४७ सुषुप्तस्थैर्यमासाद्य तुर्यरूपसुवर्सने सुवसनः परिष्कृते परिष्कृत मुपाययो । निरानन्दोऽपि एवमेवायमस्मिन्नन्धेऽन्धो भवति छांदो. ८।९।१ सानन्दः सचासच बभूव स: म.पू. २०१८ सुविभातं सद्विभातं पुरतोऽस्मा. सुषप्तं च तुरीयं च नान्यावस्थासु सर्वस्मात्सुविभातमद्वयम् नृसिंहो. ९९ कुत्रचित् त्रि.ग्रा. १११० सुशेवमिवमसि प्रपश्यन्निस्था सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि न कश्चोरणमाच वक्षे बा. मं. २ __ संस्थितम् ना. प. १।१३ सुशोभनमठं नास्युच्चनीचायत सुषुप्तिकाले सकले विलीने तमसामल्पद्वारं गोमयादिलिप्तं सर्व वृते । स्वरूपं महदानन्दं भुते रक्षासमन्वितं कृत्वा तत्र वेदान्त. विश्वविवर्जितः वराहो. २१६२ श्रवणं कुर्वन्योग समारभेत् शांडि. १।५।१ । सुषुप्तिकाले सकले विलीने तमोसुशोभनं मठं कुर्यात्सूक्ष्मद्वारं भिभूतः सुखरूपमेति कैवल्यो. १११३ तु निर्वणम् १ यो. त. ३२ सुषुप्तिमात्राचतुष्टयं मकारांशं मुश्लिष्टं सात्विकं प्रोक्तं सुलीनं तुरीयमात्राचतुष्टयमर्धमात्रांशम् प.ई. प. १० गुणवर्जितम् अमन. २।९३ | सुषुप्तिवद्यश्चरति स्वभावपरिसुश्लिष्टं च सुलीनं च विकल्प. निश्चलः । निर्वाणपदमाश्रित्य विषयापहम् (मनः) समन. २२९४ योगीकैवल्यम श्रुते[त्रि.प्रा.२।१६५+ २ अवधू. ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy