SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ सं मा सि. उपनिषद्वाक्यमहाकोशः संविश. ६७५. सं मा सिञ्चन्तु मरुतः समिन्द्रः संवत्सरो वै प्रजापतिः, तस्यायने ___ संवृहस्पतिः सहवै. २२ दक्षिणं चोत्तरं च प्रो. १९ संयमासंयमाभ्यां च संसारः । संवत्सरोऽसावादित्यः म. ना. १७४१२ शान्तिमन्वगात् महो.४८७ संवर्गोऽसि पाप्मानं मे संवृड को. त. २१७ संयमामिषु जुहति भ. गी. ४।२६ संवर्चसा पयसा संतनूभिरगन्महि संयुक्तमेकतां याति तथाऽऽत्म मनसा सर शिवेन सहवै, ५ न्यात्मविन्मुनिः २यात्मो. २५ । संवतकोऽग्निमरुतो विराडेकति संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्त र्भास्वती स्मृता सा साम्नभरते विश्वमीशः । अनीशश्चात्मा श्चतुर्थः पादो भवति नृ. पू. २०१ संवादमिममद्भुतम् भ.गी. १८७६ बध्यते भोक्तृभावाज्ज्ञात्वा देवं संवादमिममश्रौष भ.गी. १८७४ मुच्यते सर्वपार्श: श्वेता. ११८ संविञ्च सदसञ्चापि चाहं [+ भवसं. २।५+ ना. प.९७ विश्वमिदं ध्रुवम् २ देव्यु. ४ संयोग एषां न स्वात्मभावादात्मा संवित्संरोधनं श्रेयः प्राणादिह्यनीशः सुखदुःखहेतोः ना. प. ९।१ स्पन्दनं वरम् अ. पू. ४।४३ संयोगो योग इत्युक्तो जीवात्म संविदपेतं निरय एव मूत्रद्वारेण परमात्मनोः भवसं. ३११३ निष्क्रान्तम् (शरीरं) मैत्रे. १।३ संवत्सर बात्माऽश्वस्य मध्यस्य बृह. २१ संविदा देयम् तैत्ति. ११११३ संवत्सरत्रयादूर्ध्व प्राणायामपरो नरः त्रि. ग्रा. १०२ संवत्सरत्रयेणाऽपि लयस्थस्यापि संविदितमनोन्मन्यनुभवः म.ग्रा.३१ योगिनः। तेजस्तत्त्वस्य सिद्धि: संविद्याश्च तन्मध्ये शक्तिरुद्धा स्यात्तोयतत्त्वमयो भवेत् अमन. १६७६ स्थिता परा । तत्र पूर्णा गिरौ संवत्सरश्च यजमानश्च लोकाः पीठे शक्ति ध्यावा विमुच्यते योगरा. १८ सोमो यत्र पवते यत्र सूर्यः मुण्ड, २०१६ संविद्वस्तुदशालम्बः सा यस्येह संवत्सरस्य तेजोभूतस्य भूतस्यात्म न विद्यते । सोऽसंविदजडः भूतस्य वमात्माऽसि को. त. ११६ प्रोक्तः कुर्वन्कार्यशतान्यपि म. पू. ४५८ संवत्सरं दीक्षितो भवति संवत्सरा संविन्मात्रपरोऽस्म्यहम् १ सं.सो. २०४७ देवात्मानं पुनीते सहवै. १२ संविन्मात्रमहं महत् महो. ६८१ संवत्सरं पयसा जुहदपपुनर्मृत्यु संविन्मात्रस्थितश्वाहमजोऽस्मि जयतीति बृह. ११५२ किमतः परम् । व्यतिरिक्तं संवत्सरं मझो नाभीयात्तद्भतम् छांदो. २११९२ जडं सर्व स्वप्नवश्व विनश्यति स्कन्दो. ३ संवत्सरः प्रजननम् सहवै. २३ संविन्मात्रं परं ब्रह्म तत्स्वमात्र संवत्सराखल्वेताः प्रजा:प्रजायन्ते विजृम्भते स्कन्दो. शीर्षक संवत्सरेणेह वै जाता विवर्धन्ते | संविभज्य सुतानये प्राम्यकामान् संवत्सरे प्रत्यस्तं पन्ति मैत्रा. ६।१५ विसृज्य च कुण्डिको. ३ संवत्सरादादित्यमादित्याचन्द्रमसं संविभज्य सुतानाम्यकामाचन्द्रमसो विद्युतं तत्पुरुषो न्धिमृज्य च । चरेत वाममार्गेण उमानवः [छांदो. ४११५५+ ५१०२ शुचौ देशे परिभ्रमन् २ सन्यासो.४ संवत्सरादेवात्मानं पुनीते सहवे. १२ संविशत्यात्मनाऽऽ-मानं य एवं वेद नृसिंहो. २१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy