SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ६७६ संवृत्त्या उपनिषद्वाक्यमहाकोशः संसृज्य - 66 संवृत्त्या जायते सर्व शाश्वतं संसारपारं मुनयोऽपि यान्ति हेरम्बो . ७ नास्ति तेन वै अ. शां. ५७ संसारमण्डलं दुःखं पच्यन्ते संवेद्य वर्जितमनुत्तममाद्यमेक ___यत्र जन्तवः इतिहा. १२ संवित्पदं विकलनं कलयन् संसारमेव निस्सारं दृष्ट्रा सारमहात्मन् । हृद्येव तिष्ठ कलना दिदक्षया । सन्यसेद्वन्धनाशाय रहितः क्रियां तु कुर्वन्न परं वैराग्यमाश्रितःभिवसं.१११+ नार. पे. ३११५ कर्तृपदमत्य शमोदितश्री: प. पू. ४।९१ । संसाररात्रिदुस्स्वप्ने शून्ये देहमये संवेद्यसम्परित्यागात्प्राणस्पन्दन. भ्रमे । सर्वमेव पवित्रं तदृष्टं वासने । समूलं नश्यतः क्षिप्रं संस्मृतिविभ्रमम् महो. ६२२ मूलच्छेदादिव दुमः अ. प. ४.५४ संसागडम्बरमिदं कथमभ्यदितं संवेधन हृदाकाशे मनागपि न मुने । कथं व प्रशमं याति लिप्यते । यस्यासावजडा किं यकाय कदा वद महो. २०१५ संवित् जीवन्मुक्तः स कथ्यते स. पू. ४।५९ संसागम्बरमिदं कथमभ्युत्थितं संशयात्मा विनश्यति भ.गी. ४।४० । गुरो । कथं प्रशममायाति संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ते. बि. ६:१०१ यथावत्कथयाशु मे महो. २०३० संशान्तदुःखमजडात्मकमेक. संसागम्युनिधावस्मिन् वासनाम्बुसुप्तमानन्दमन्थरमपेतरजस्तमो परिपते। ये प्रज्ञानावमारूढास्ते यत् । आकाशकोशतनवो. तीः पण्डिताः परे महो. ५।१७६ ऽतनवो महान्तस्तस्मिन्पदे संप्तागर्णवतजातं सेवितं मम गलितचित्तलया भवन्ति भ. पू. ४।२४ ___ मानसे । चन्द्रसूर्यत्विषो दिव्या संशान्तसर्वसङ्कल्प: प्रशान्तसकले ध्वजा मेकाहिरण्मयः गोपालो. २।२६ षणः। निर्विकल्पपदं गत्वा संसारितोऽयपानन्दमयो रस स्वस्थो भव मुनीश्वर महो. ६८२ मात्मानमानन्दमयतया प्रपद्यते सामर. १०२ संशान्तसर्वसङ्कल्पा या शिलावदव संसारे च गुहायाच्ये मायाज्ञानास्थितिः। जाग्रन्निद्राविनिर्मुक्तासा दिसंज्ञके । निहितं ब्रह्म यो स्वरूपस्थितिः परा [महो.५।६+ मैत्रे. २।३० वेद परमे व्योम्नि संज्ञिते ॥ सर शाम्यति ननिधनम् छांदो. २।१२।१ । सोऽअते सकलान्कामान्क्रमेणैव संशितं मे ब्रह्म संशितं वीर्य बलं सहवै. ८ द्विजोत्तमः कठश्रु. १३ संशितं क्षत्रं मे जिष्णु यस्याह संसारेपु नराधमान् भ. गी. १६:१९ __ मस्मि पुरोहितः सहवै. ८ संसिद्धिमपि गच्छेद्विद्यया सह संसार एव दुःखानां सीमान्त ज्ञानवान संहितो. ३८ इति कथ्यते । तन्मध्ये पतिते संसिद्धिं परमां गताः भ. गी. ८.१५ देहे सुखमासाद्यते कथम् संसारदुःखानि न मां स्पृशन्ति वराहो. ३३ संसिद्धि लभते नमः भ.गी. १८१४५ संसारदोषदृष्टथैव विरक्तिर्जायते | संसिद्धोऽयं जीवसङ्घो मायोपाधिसदा । विरक्तस्य तु संसारात् भेदेन नानाशरीरभावमाप्नोति सामर. ५०० सन्यासः स्यान्न संशयः ना. प. ६२६ । संसिद्धौ कुरुनन्दन भ.गी. ६४३ संसारनिवृत्तिमार्गप्रत्तिः कदापि | संसृज्य विश्वा भुवनानि गोपाः श्वेताश्व. श२ न जायते त्रि. म. ना.५।३ । संमृज्य विश्वा भुवनानि गोता बटुको. २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy