SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ६७४ स होवाच उपनिषद्वाक्यमहाकोशः संपूर्ण स होवाच-कुरुक्षेत्र एवोपसमेत्य | स होवाच-ब्रह्मपुत्रस्तपस्तेपे सिद्धये बालिशास्तानुपाध्यै ते व क्षेत्रे महायशाः ग. पू. ११६ इदं प्रवक्ष्यन्तीति छाग. ३१ । स होवाच- भगवंतो यदिदं सप. स होवाच-कैषा त्वं ब्रह्मवाग्यवसि माध्वं यदृचोऽधीध्वै यद्यपि शंसात्मानमिति अव्यक्तो. २ यत्सामानि कस्यायं महिमति छाग. शर स होवाच-गार्गि माऽतिमाक्षी स होवाच भगवान ब्रह्मा मानन्द मा ते मूर्या व्यपतत् बृद. ३६१ ब्रह्मणो विद्वान्सचिदानन्दस होवाच-गार्य उप त्वा यानीति बृह. २।१।१४ स्वरूपो भवति ना.उ.वा. १२१ स होवाच-गाोय एवासावादित्ये स होवाच भगवान ब्रह्मा नारायणपुरुष एतमेवाहं ब्रह्मोपास इति बृ. उ. २०१२ यन्त्रमन्त्रावरणपूजामाचचक्षे ना. पू. ६।१ स होवाच-जनको वैदेहोऽभयं । , स होवाच भगवान् उपासनविधि त्वागच्छताद्याज्ञवल्क्य यो नो व्याचष्टे ना. पू. ४३११ भगवन्नभयं वेश्यसे बृह. ४।२।४ स होवाच यदिदमिच्छाचिदिच्छास होवाच-जपत्रमानुष्टभं मंत्रराज चिदीक्षध्वे किं तद्येन ब्राह्मण इति छाग. ११३ षट्पदं सषडक्षरम् ग. पू. १।१० स होवाच-यदेतदस्मिन्मण्डलेसहोवाच-तपस्यन्तं सिद्धारण्ये भृगुपुत्रं पृच्छध्यमिति ग. पू. १६ ऽचिर्दीप्यते बम्भ्रम्यमाणमित्र, स होवाच-तां हि वै पूर्व नारायणो चाकश्यमानमिव, जाज्वल्ययस्मिल्लोका ओताश्च प्रोताश्च मानमिव, देदीप्यमानमिव, लेलिहानं तदेव मे ब्रह्म पार्षे. ५२ तस्यहृत्पद्माजातोऽब्जयोनि स्वपस्तत्वा तस्मै ह वरं ददौ गोपालो. १११४ स होवाच- याज्ञवल्क्यः प्रिया सहोवाच-स्वामेव जानीयामिति १ऐस. २१३१४. बतारे नः सती बृ. उ. २।४४ स होवाच नारदः...निरः शान्तो स होवाच याज्ञवल्क्यः - सोदान्तः सन्यासी परमहंसा. विमुक्त उपास्यः.. जाबालो. २ श्रमेणास्खलित-स्वस्वरूपध्यानेन सहोवाचाजातशत्रु काश्यं ब्रह्म देहत्यागं करोति स मुक्तो भवति ना.प. १११ ते प्रवाणीति वृह. २०११ स होवाच पितरं, तत कस्मै मां स होवाचाजातशत्रः सहस्रोतस्यां दास्यसीति । द्वितीय तृतीयं तर __ वाचि दद्मो जनको जनक इति होव, मृत्यवे त्वा ददामीति कठो. १२४ वै जना धावन्तीति बृह. २०११ होवाच-प्रजापतिः स यो ह वै | स होवाचेन्द्रो यत्त्वामुद्गीथेनोपावसावित्रस्याष्टाक्षरं पर श्रिया नेष्यन्ते तेनैवते कल्पयिष्यन्तीति शौनको. ४ार भिषिक्तं तत्साम्नोऽहं लेद स होवाचोषस्तवाक्रायणो यथा श्रिया हैवाऽभिषिच्यते नृ. पू. १३ । विद्रूयादसौ गौरसावश्व इत्येवस होवाच प्रतर्दनस्त्वमेव वृणीष्व यं मेवैतव्यपदिष्टं भवति बृह. ३४२ स्वं मनुष्यायहिततमं मन्यस इति को. त. ३१ स होह वैतद्भगवन्मनुष्येषु (मा.पा.) प्रमो. ५।१ स होवाच- बहव इमेऽस्मिन्पुरुपे सोननेदिष्ठं पस्पर्श, स ह्येनं कामा नानात्ययाः ०३ प्रथमो विदाञ्चकार ब्रह्मेति केनो.४३ महोबाच-बालाकिर्य एवैष मादित्ये संपूर्ण कुम्भवदेहं कुम्भयेपुरुषस्तमेवाहमुपास इति कौ. १.४२ नमातरिश्वना त्रि.ब्रा. २१९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy