SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ६७० स सर्व स सर्वभयनिर्मुक्तः साक्षाच्छित्रमयो भवेत सर्वलोकस्य शुभाशुभस्य तं वै ज्ञात्वा मृत्युमत्येति जन्तुः स सर्वविद्भजति मां स सर्ववेत्ता सुवनस्य गोप्ता ताभिः प्रजानां निहिता जनानाम् । प्रोता त्वमोता विचितिः क्रमाणां प्रजापतिश्छन्दमयो विगर्भः स सर्ववेदव्रतचर्यासु चरितो भवति स सर्वशः सर्वे भवति ( मा. पा. ) स सर्वसम्पत्तिभूतं प्रथमं ... महाविद्येश्वरीविद्यां.. त्रिपुरेश्वरी५.. स सर्व वानिकेतः स्थिरमतिरेवं स लोकानामोति सर्वा५ क्ष कामान्यस्तमात्मान मनुविध विजानाति [ ८|१२|६+पैङ्गलो. ४/२४+ स संसारं वरति सोऽमृतत्वं च गच्छति, महतीं श्रियमश्रुते स संस्तुतो देवतदेवसूनुः सुतं भृगोर्वाक्यमुवाच तुष्टः । मवेहि मां भार्गव वक्रतुण्डमनाथनार्थं त्रिगुणात्मकं शिवम् स साक्षी भवति, स एव भवति, स सर्वो भवति सागरां सपर्वतां सप्तद्वीपां वसुन्धरां उपनिषद्वाक्यमहाकोशः वज्रपं. ६ त्रि. वा. २.१२ भिक्षुः सौवर्णादीनां नैव परिग्रहेत् प. हं. ९ स सर्व लोकाजित्वा ब्रह्म परं प्राप्नोति स सर्वान्वेदानधीतो भवति स सर्वा वाचो विजृम्भयति स सर्वा हेरम्बो. ८ ४. गी. १५/१९ Jain Education International एका. ९ पैङ्गलो. ४३२४ प्रश्नो० ४।१० व्यक्ती. ५ का. रुद्रो. ५ त्रि. वा. १।१५ छांदो.८/७/१३ महो. ६६८ नृ. पू. ३१२ ग. पू. सा. १1९ गणेशो. ५/८ वत्साम्नः प्रथमं पादं जानीयात् नृ. पू. १/२ सागरां सप्तद्वीपां सर्वां वसुन्धरां वत्साम्नः प्रथमं पादं जानीयात् रायस्पोषस्य दातेति ग. पू. १।१२ स साम भवति, ऋग्वै गायत्री, यजुरुष्णक्, मनुष्टुप् खाम ग. पू. १।११ स स्वर्लो स सामभिः सामवेदो रुद्रा आदित्या जगत्याहवनीयः सा साम्नस्तृतीयो पादो भवति स सामभिः सामवेदो रुद्रादित्या जगत्याहवनीयः सा तृतीयः पादो भवति स सिद्धिसाधनैयस्तानि साधयति क्रमात् स सारः सर्वसाराणां तस्मात्सारो न विद्यते स सार्वभौमवव्यवहाराच्छ्रान्तोऽन्तर्भवनं प्रवेष्टुं मार्गमाश्रित्य विष्ठति सूर्यः स चन्द्रः सुरास्ते ते असुरा: (परमात्मैव ) सूर्यः स वायुः सोऽग्निः स ब्रह्म सूर्यो भगवान्सहस्रांशुः तं सूर्य भगवन्तं सर्वस्वरूपिणं निगमा बहुवर्णयन्ति स सोमलोके विभूतिमनुभूय पुनरावर्तते स सोमः कस्मिन्प्रतिष्ठित इति । दीक्षायामिति सत्रिय ससृजे, ता सृष्ट्वाऽघउपास्ते स खियं ससृजे वां सृष्ट्राऽय उपास्ते... (मा. पा.) सस्यमिव मर्त्यः पच्यते सस्यमिवाआयते पुनः स स्वराद्भवति, तस्य सर्वेषु लोकेषु कामचारी भवति स स्वग्यो भवति ब्रह्मचारी वेदमधीत्य वेदोका चरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य ताननुपाधिभिर्वितत्येष्ट्वा च शक्तितो यः स स्वर्लोकं स महर्लोकं स जनोलोकं, स तपोलोकं, स सत्य For Private & Personal Use Only नृ. पू. २/१ नृसिंहो. २ अ. पू. ४/५ प. पू. ४७० वैङ्गको २२७ निरा. १० गणेशो. २/१ सूर्यता. ११२ प्रभो. ५/४ बृह. ३/९/२१ बृह. ६/४/२ गृह. ६/४/२ कठो. ११६ छांदो. ७/२५/२ फठ रु. ५ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy