SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ सम्ये द सन्ये दले तिष्ठति पद्मयोनिः स्वरान्वितो दक्षिणपत्रगो हरिः । श्रिया समेतः शिवयाऽनुषको मध्ये दलेऽहं निवसामि नित्यम् ५ बिल्वो ३ सव्योरुदक्षिणे गुल्फे दक्षिणं दक्षिणेतरे । निदिध्यादृजुकायस्तु 1 चक्रासनमिदं मतम् स शब्दस्तुमुलोऽभवत् सशरीरं समारोप्य तन्मयत्वं तथोमिति । त्रिशरीरं वमात्मानं परं ब्रह्म विनिश्चिनु स शान्तिमधिगच्छति स शान्तिमाप्नोति न कामकामी सशिखं वपनं कृत्वा बहिस्सूत्रं त्यजेदुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेतू [ +ना. प. ३२७८+ सशिखान् केशान् निकृत्य विसृज्य यज्ञोपवीती निष्क्रम्य पुत्रं दृष्ट्वा त्वं ब्रह्मा एवं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत् सशिखान् केशान्निष्कृष्य विसृज्य यज्ञोपवीतं भूः स्वाहेत्यप्सु जुहुयात् शिखान्केशान्विसृज्य यज्ञोपवीतं छित्वा पुत्रं दृष्ट्वा स्वं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत् स शिवः सचिदानन्दः सोऽन्वेष्टव्यो मुमुक्षुभिः स शिवः स शिवः स शिवो गणेशः स शीतोष्ण-सुखदुःख - मानावमानवर्जितः स शुकः स्वकया बुद्धधा न वाक्यं बहु मन्यते स शुद्धः स शुद्धः स शुद्धो गणेश: शुष्यति स उद्धर्तते तस्मादनृतं न वदेत् स शौद्रं वर्णमसृजत Jain Education International उपनिषद्वाक्य महाकोशः वराहो. ५/१७ भ.गी. १।१३ ना. प. ८१८ भ. गी. २७१ भ.गी. २७० ब्रह्मो. ६ परब्र. ७ कठश्रु. ४ कठरु. ३ १ सं. सो. ११२ पं. म. ३५ गणेशो. २/४ प. ई. प. ११ महो. २१७ गणेशो. २।४ १ ऐव. ३/६/५ बृह. ११४/१३ स सर्वशः स पकारं वाणी अषकारा इति, स षकारमेव ब्रूयात् ३ ऐत. २/६/२ स षट्पदो भवति, साम एव षट्पदः ग. पू. १1११ स षडूर्मिवर्जितः । षड्भावविकारशून्यः प. हं. प. ११ स षोडशिना यजते, स वाजपेयेन यजते, सोऽतिरात्रेण यजते, सोप्तोर्यामेण यजते, सोऽश्वमेधेन यजते, स सर्वैः क्रतुभिर्यजते स सकलभोगान् भुङ्क्ते देहं त्यक्त्वा शिवसायुज्यमेति सच्चिदानन्दाद्वय चिह्ननः सम्पूर्णानन्दैक बोधो वाहमस्मीत्यनवरतं ब्रह्मप्रणवानुसन्धानेन यः कृतकृत्यो भवति सह परमहंसपरिव्राट् स सततं सकलरुद्रमन्त्रजापी भवति, स सकलभोगान्भुङ्क्ते, देहं त्यक्त्वा शिवसायुज्यमेति, न स पुनरावर्त स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति, स न दह्यतेऽथ मुच्यते स सन्यासी च योगी च स सन्यासी शिव एव सर्वदेवमयो भवति स समानः सत्रुभौ लोकावनुसंश्वरति स समुद्र एव भवति ( मा. पा.) स सैमृद्धकायः सन् सृष्टिकर्म न जज्ञिवान् ६६९ स सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्यैषाऽऽहुतिर्दिव्याऽमृतत्वाय कल्पतामिति For Private & Personal Use Only नृ. पू. ५/१४ का. रुद्रो. ५ छांदो. ६।१६।२ भ.गी. ६।१ वारोप. ४ बृह. ४१३१७ छां. उ. ६।१०।१ मुगलो. २४ स सम्यग्ज्ञानं च लब्ध्वा विष्णुसायुज्यमवाप्नोति वासुदे. १७ स सर्वकर्मकृत् स ब्राह्मणः प. हं. प. १९ स सर्वकारणमूलं विराट्स्वरूपो भवति त्रि. म. ना. २२६ प्रश्नो. ४।११ स सर्वज्ञः सर्वमेवाविवेश प. हं. प. ११ का. रुद्रो. ५ २ सध्यासो १ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy