SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ स स्वव्यति उपनिषद्वाक्यमहाकोशः सहवै दे- ६७१ लोकर स सप्तलोकर स सर्व. सह पञ्चदशाहानि नाशाथ हैनलोकर सर्वलोकं जयति ग. शो. ५।२ । मुपससाद छांदो. ६७२ स स्वव्यतिरेकेण नान्यद्रष्टा सह पुत्रं श्वेतकेतुं प्रजि-(गाय) स स्वाधीनमायः सर्वज्ञः सृष्टि घाय याजयेति कौ. स. १११ स्थितिळ्यानामादिकर्ता जग सह प्रजापतिरीक्षांचक्रे, हन्तास्मै बहररूपो भवति पैङ्गलो. १२२ प्रतिष्ठां कल्पयानीति बृह. ६४२ सहमविदूर एव शवशयित सह प्रणव उवाच-यदहं सर्वभवानि शौनको. २१२ ___ मात्रेयमच्छावदमुपदर्शयनुवाच छाग. २१ सह प्रणवपर्यन्तदीर्घनिःस्वनस य एषोऽणिमैतदात्म्यमिदं सर्वम् छांदो. ६।१२।३ तन्तुना । जहाविन्द्रियसह कामप्रभमेव पत्रे, तर ___ तन्मात्रजालं खग इवानिल: म. पू. १४ हास्मै ददौ बृह. ४॥३१ सह प्रणवमेवोवाच-पुरोगायसह कृच्छ्री बभूव तह चिरं मेवारभस्वेति शौनको. ३२ वसेत्याज्ञापयाश्चकार छांदो. ५।३७ । सह प्रवाहणो जैवलिरुवाच साक्षत्ताऽविदमिति प्रत्येयाय छांदो. ४.१८ भगवन्तावप्रेवदतां ब्राह्मणयो. स ह क्षचाऽन्विष्य नाविदमिति वदतोचिर श्रोष्यामीति छांदो. १२८२ प्रत्येयाय छांदो. ४११७ सह प्रातः सजिहान उवाचसहगवार सहस्रमवरुरोध दश न मे स्तेनो जनपदे न कदयों दश पादा एकैकस्याः न मद्यपः । नानाहिताग्निर्नावृनयोराबद्धा बभूवुः बर. ११ विद्वान्न स्वैरी, स्वैरिणी कुतः छांदो. ५।११।१ सहक्षतस्विष्याविमिति | सह प्रातः सजिहान उवाचप्रत्येयाय (मा. पा.) छां. .४|१८ यद्वतान्नस्यलमेमहि धनमात्रार सह गायत्रीमेव प्रतिसन्दिदेश शौनको. २२ राजासौ यक्ष्यते सर्वैरात्विज्यै देणीति सहज कम कम्तिय भ.गी. १८१४८ छांदो. १३१०६ (ए) सहजानन्दे यदा मनो सह प्रातः सभाग उदेयाय तर लीयते तदा शान्तो भवी भवति मं. प्रा. २३ होवाच मानुषस्य भगवनगौतम सहजेनामनस्केन मनश्शल्यं वित्तस्य वरं वृणीथा इति छांदो. ५३।६ वियोजयेत् अमन. २२८१ सहमाना नाम दक्षिणा, राझी नाम सह तेनैव वोणासुरान् प्रतीची, सुभूता नामोदीची, पराभावयन् शौनको. ४।४ तासां वायुर्वत्सा, स य एवमेवं सह त्रिष्टुभमेव प्रतिसन्ददत् शौनको. ३२ वायुं दिशां वत्सं वेद न पुत्रसह द्वादशवर्ष उपेत्य चतुर्विर रोदर रोदिति छांदो. ३२१५।२ शतिवर्षः सर्वान्वेदानधीत्य सहयज्ञाः प्रजाः सृष्ट्वा भ.गी. ३.१० महामना मनूचानमानी सह रक्षांसि यरेवा: सप्तदश सहवै. २९ स्तब्ध एयाय छांदो. ६२ स हरिर्वसुवित्तमः चिस्यु. ११७ सह नाववतु सह नौ भुनक्तु सह वा एतस्य स्वधा न यजुषा सह वीर्य करवावहै शांतिपाठः न सानामर्थोऽस्ति सूर्यता. २१ सह नौ यशः । सह नौ ब्रह्म सह वै देवानां चासुराणां च यज्ञो पर्यसम् सैसि. शां. पा. । प्रसतावास्ताम् सहवै, १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy